Rig Veda

Mandala 127

Sukta 127


This overlay will guide you through the buttons:

संस्कृत्म
A English

रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य१॒॑क्षभिः॑ । विश्वा॒ अधि॒ श्रियो॑ऽधित ॥ १०.१२७.०१ ॥
rātrī vyakhyadāyatī purutrā devya1kṣabhiḥ | viśvā adhi śriyo'dhita || 10.127.01 ||

Mandala : 10

Sukta : 127

Suktam :   1



ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो॑ दे॒व्यु१॒॑द्वतः॑ । ज्योति॑षा बाधते॒ तमः॑ ॥ १०.१२७.०२ ॥
orvaprā amartyā nivato devyu1dvataḥ | jyotiṣā bādhate tamaḥ || 10.127.02 ||

Mandala : 10

Sukta : 127

Suktam :   2



निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती । अपेदु॑ हासते॒ तमः॑ ॥ १०.१२७.०३ ॥
niru svasāramaskṛtoṣasaṃ devyāyatī | apedu hāsate tamaḥ || 10.127.03 ||

Mandala : 10

Sukta : 127

Suktam :   3



सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि । वृ॒क्षे न व॑स॒तिं वयः॑ ॥ १०.१२७.०४ ॥
sā no adya yasyā vayaṃ ni te yāmannavikṣmahi | vṛkṣe na vasatiṃ vayaḥ || 10.127.04 ||

Mandala : 10

Sukta : 127

Suktam :   4



नि ग्रामा॑सो अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिणः॑ । नि श्ये॒नास॑श्चिद॒र्थिनः॑ ॥ १०.१२७.०५ ॥
ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ | ni śyenāsaścidarthinaḥ || 10.127.05 ||

Mandala : 10

Sukta : 127

Suktam :   5



या॒वया॑ वृ॒क्यं१॒॑ वृकं॑ य॒वय॑ स्ते॒नमू॑र्म्ये । अथा॑ नः सु॒तरा॑ भव ॥ १०.१२७.०६ ॥
yāvayā vṛkyaṃ1 vṛkaṃ yavaya stenamūrmye | athā naḥ sutarā bhava || 10.127.06 ||

Mandala : 10

Sukta : 127

Suktam :   6



उप॑ मा॒ पेपि॑श॒त्तमः॑ कृ॒ष्णं व्य॑क्तमस्थित । उष॑ ऋ॒णेव॑ यातय ॥ १०.१२७.०७ ॥
upa mā pepiśattamaḥ kṛṣṇaṃ vyaktamasthita | uṣa ṛṇeva yātaya || 10.127.07 ||

Mandala : 10

Sukta : 127

Suktam :   7



उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः । रात्रि॒ स्तोमं॒ न जि॒ग्युषे॑ ॥ १०.१२७.०८ ॥
upa te gā ivākaraṃ vṛṇīṣva duhitardivaḥ | rātri stomaṃ na jigyuṣe || 10.127.08 ||

Mandala : 10

Sukta : 127

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In