Rig Veda

Mandala 13

Sukta 13


This overlay will guide you through the buttons:

संस्कृत्म
A English

यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ एतु प॒थ्ये॑व सू॒रेः । श‍ृ॒ण्वन्तु॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ॥ १०.०१३.०१ ॥
yuje vāṃ brahma pūrvyaṃ namobhirvi śloka etu pathyeva sūreḥ | śa‍्ṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ || 10.013.01 ||

Mandala : 10

Sukta : 13

Suktam :   1



य॒मे इ॑व॒ यत॑माने॒ यदैतं॒ प्र वां॑ भर॒न्मानु॑षा देव॒यन्तः॑ । आ सी॑दतं॒ स्वमु॑ लो॒कं विदा॑ने स्वास॒स्थे भ॑वत॒मिन्द॑वे नः ॥ १०.०१३.०२ ॥
yame iva yatamāne yadaitaṃ pra vāṃ bharanmānuṣā devayantaḥ | ā sīdataṃ svamu lokaṃ vidāne svāsasthe bhavatamindave naḥ || 10.013.02 ||

Mandala : 10

Sukta : 13

Suktam :   2



पञ्च॑ प॒दानि॑ रु॒पो अन्व॑रोहं॒ चतु॑ष्पदी॒मन्वे॑मि व्र॒तेन॑ । अ॒क्षरे॑ण॒ प्रति॑ मिम ए॒तामृ॒तस्य॒ नाभा॒वधि॒ सं पु॑नामि ॥ १०.०१३.०३ ॥
pañca padāni rupo anvarohaṃ catuṣpadīmanvemi vratena | akṣareṇa prati mima etāmṛtasya nābhāvadhi saṃ punāmi || 10.013.03 ||

Mandala : 10

Sukta : 13

Suktam :   3



दे॒वेभ्यः॒ कम॑वृणीत मृ॒त्युं प्र॒जायै॒ कम॒मृतं॒ नावृ॑णीत । बृह॒स्पतिं॑ य॒ज्ञम॑कृण्वत॒ ऋषिं॑ प्रि॒यां य॒मस्त॒न्वं१॒॑ प्रारि॑रेचीत् ॥ १०.०१३.०४ ॥
devebhyaḥ kamavṛṇīta mṛtyuṃ prajāyai kamamṛtaṃ nāvṛṇīta | bṛhaspatiṃ yajñamakṛṇvata ṛṣiṃ priyāṃ yamastanvaṃ1 prārirecīt || 10.013.04 ||

Mandala : 10

Sukta : 13

Suktam :   4



स॒प्त क्ष॑रन्ति॒ शिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒ अप्य॑वीवतन्नृ॒तम् । उ॒भे इद॑स्यो॒भय॑स्य राजत उ॒भे य॑तेते उ॒भय॑स्य पुष्यतः ॥ १०.०१३.०५ ॥
sapta kṣaranti śiśave marutvate pitre putrāso apyavīvatannṛtam | ubhe idasyobhayasya rājata ubhe yatete ubhayasya puṣyataḥ || 10.013.05 ||

Mandala : 10

Sukta : 13

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In