Rig Veda

Mandala 130

Sukta 130


This overlay will guide you through the buttons:

संस्कृत्म
A English

यो य॒ज्ञो वि॒श्वत॒स्तन्तु॑भिस्त॒त एक॑शतं देवक॒र्मेभि॒राय॑तः । इ॒मे व॑यन्ति पि॒तरो॒ य आ॑य॒युः प्र व॒याप॑ व॒येत्या॑सते त॒ते ॥ १०.१३०.०१ ॥
yo yajño viśvatastantubhistata ekaśataṃ devakarmebhirāyataḥ | ime vayanti pitaro ya āyayuḥ pra vayāpa vayetyāsate tate || 10.130.01 ||

Mandala : 10

Sukta : 130

Suktam :   1



पुमा॑ँ एनं तनुत॒ उत्कृ॑णत्ति॒ पुमा॒न्वि त॑त्ने॒ अधि॒ नाके॑ अ॒स्मिन् । इ॒मे म॒यूखा॒ उप॑ सेदुरू॒ सदः॒ सामा॑नि चक्रु॒स्तस॑रा॒ण्योत॑वे ॥ १०.१३०.०२ ॥
pumāँ enaṃ tanuta utkṛṇatti pumānvi tatne adhi nāke asmin | ime mayūkhā upa sedurū sadaḥ sāmāni cakrustasarāṇyotave || 10.130.02 ||

Mandala : 10

Sukta : 130

Suktam :   2



कासी॑त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा॑सीत्परि॒धिः क आ॑सीत् । छन्दः॒ किमा॑सी॒त्प्र‍उ॑गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जन्त॒ विश्वे॑ ॥ १०.१३०.०३ ॥
kāsītpramā pratimā kiṃ nidānamājyaṃ kimāsītparidhiḥ ka āsīt | chandaḥ kimāsītpra‍ugaṃ kimukthaṃ yaddevā devamayajanta viśve || 10.130.03 ||

Mandala : 10

Sukta : 130

Suktam :   3



अ॒ग्नेर्गा॑य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑या सवि॒ता सं ब॑भूव । अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्वा॒न्बृह॒स्पते॑र्बृह॒ती वाच॑मावत् ॥ १०.१३०.०४ ॥
agnergāyatryabhavatsayugvoṣṇihayā savitā saṃ babhūva | anuṣṭubhā soma ukthairmahasvānbṛhaspaterbṛhatī vācamāvat || 10.130.04 ||

Mandala : 10

Sukta : 130

Suktam :   4



वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिन्द्र॑स्य त्रि॒ष्टुबि॒ह भा॒गो अह्नः॑ । विश्वा॑न्दे॒वाञ्जग॒त्या वि॑वेश॒ तेन॑ चाकॢप्र॒ ऋष॑यो मनु॒ष्याः॑ ॥ १०.१३०.०५ ॥
virāṇmitrāvaruṇayorabhiśrīrindrasya triṣṭubiha bhāgo ahnaḥ | viśvāndevāñjagatyā viveśa tena cākḷpra ṛṣayo manuṣyāḥ || 10.130.05 ||

Mandala : 10

Sukta : 130

Suktam :   5



चा॒कॢ॒प्रे तेन॒ ऋष॑यो मनु॒ष्या॑ य॒ज्ञे जा॒ते पि॒तरो॑ नः पुरा॒णे । पश्य॑न्मन्ये॒ मन॑सा॒ चक्ष॑सा॒ तान्य इ॒मं य॒ज्ञमय॑जन्त॒ पूर्वे॑ ॥ १०.१३०.०६ ॥
cākḷpre tena ṛṣayo manuṣyā yajñe jāte pitaro naḥ purāṇe | paśyanmanye manasā cakṣasā tānya imaṃ yajñamayajanta pūrve || 10.130.06 ||

Mandala : 10

Sukta : 130

Suktam :   6



स॒हस्तो॑माः स॒हछ॑न्दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्याः॑ । पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒३॒॑ न र॒श्मीन् ॥ १०.१३०.०७ ॥
sahastomāḥ sahachandasa āvṛtaḥ sahapramā ṛṣayaḥ sapta daivyāḥ | pūrveṣāṃ panthāmanudṛśya dhīrā anvālebhire rathyo3 na raśmīn || 10.130.07 ||

Mandala : 10

Sukta : 130

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In