Rig Veda

Mandala 133

Sukta 133


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रो ष्व॑स्मै पुरोर॒थमिन्द्रा॑य शू॒षम॑र्चत । अ॒भीके॑ चिदु लोक॒कृत्सं॒गे स॒मत्सु॑ वृत्र॒हास्माकं॑ बोधि चोदि॒ता नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥ १०.१३३.०१ ॥
pro ṣvasmai purorathamindrāya śūṣamarcata | abhīke cidu lokakṛtsaṃge samatsu vṛtrahāsmākaṃ bodhi coditā nabhantāmanyakeṣāṃ jyākā adhi dhanvasu || 10.133.01 ||

Mandala : 10

Sukta : 133

Suktam :   1



त्वं सिन्धू॒ँरवा॑सृजोऽध॒राचो॒ अह॒न्नहि॑म् । अ॒श॒त्रुरि॑न्द्र जज्ञिषे॒ विश्वं॑ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि॑ ष्वजामहे॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥ १०.१३३.०२ ॥
tvaṃ sindhūँravāsṛjo'dharāco ahannahim | aśatrurindra jajñiṣe viśvaṃ puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahe nabhantāmanyakeṣāṃ jyākā adhi dhanvasu || 10.133.02 ||

Mandala : 10

Sukta : 133

Suktam :   2



वि षु विश्वा॒ अरा॑तयो॒ऽर्यो न॑शन्त नो॒ धियः॑ । अस्ता॑सि॒ शत्र॑वे व॒धं यो न॑ इन्द्र॒ जिघां॑सति॒ या ते॑ रा॒तिर्द॒दिर्वसु॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥ १०.१३३.०३ ॥
vi ṣu viśvā arātayo'ryo naśanta no dhiyaḥ | astāsi śatrave vadhaṃ yo na indra jighāṃsati yā te rātirdadirvasu nabhantāmanyakeṣāṃ jyākā adhi dhanvasu || 10.133.03 ||

Mandala : 10

Sukta : 133

Suktam :   3



यो न॑ इन्द्रा॒भितो॒ जनो॑ वृका॒युरा॒दिदे॑शति । अ॒ध॒स्प॒दं तमीं॑ कृधि विबा॒धो अ॑सि सास॒हिर्नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥ १०.१३३.०४ ॥
yo na indrābhito jano vṛkāyurādideśati | adhaspadaṃ tamīṃ kṛdhi vibādho asi sāsahirnabhantāmanyakeṣāṃ jyākā adhi dhanvasu || 10.133.04 ||

Mandala : 10

Sukta : 133

Suktam :   4



यो न॑ इन्द्राभि॒दास॑ति॒ सना॑भि॒र्यश्च॒ निष्ट्यः॑ । अव॒ तस्य॒ बलं॑ तिर म॒हीव॒ द्यौरध॒ त्मना॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥ १०.१३३.०५ ॥
yo na indrābhidāsati sanābhiryaśca niṣṭyaḥ | ava tasya balaṃ tira mahīva dyauradha tmanā nabhantāmanyakeṣāṃ jyākā adhi dhanvasu || 10.133.05 ||

Mandala : 10

Sukta : 133

Suktam :   5



व॒यमि॑न्द्र त्वा॒यवः॑ सखि॒त्वमा र॑भामहे । ऋ॒तस्य॑ नः प॒था न॒याति॒ विश्वा॑नि दुरि॒ता नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥ १०.१३३.०६ ॥
vayamindra tvāyavaḥ sakhitvamā rabhāmahe | ṛtasya naḥ pathā nayāti viśvāni duritā nabhantāmanyakeṣāṃ jyākā adhi dhanvasu || 10.133.06 ||

Mandala : 10

Sukta : 133

Suktam :   6



अ॒स्मभ्यं॒ सु त्वमि॑न्द्र॒ तां शि॑क्ष॒ या दोह॑ते॒ प्रति॒ वरं॑ जरि॒त्रे । अच्छि॑द्रोध्नी पी॒पय॒द्यथा॑ नः स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥ १०.१३३.०७ ॥
asmabhyaṃ su tvamindra tāṃ śikṣa yā dohate prati varaṃ jaritre | acchidrodhnī pīpayadyathā naḥ sahasradhārā payasā mahī gauḥ || 10.133.07 ||

Mandala : 10

Sukta : 133

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In