Rig Veda

Mandala 134

Sukta 134


This overlay will guide you through the buttons:

संस्कृत्म
A English

उ॒भे यदि॑न्द्र॒ रोद॑सी आप॒प्राथो॒षा इ॑व । म॒हान्तं॑ त्वा म॒हीनां॑ स॒म्राजं॑ चर्षणी॒नां दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥ १०.१३४.०१ ॥
ubhe yadindra rodasī āpaprāthoṣā iva | mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitryajījanadbhadrā janitryajījanat || 10.134.01 ||

Mandala : 10

Sukta : 134

Suktam :   1



अव॑ स्म दुर्हणाय॒तो मर्त॑स्य तनुहि स्थि॒रम् । अ॒ध॒स्प॒दं तमीं॑ कृधि॒ यो अ॒स्माँ आ॒दिदे॑शति दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥ १०.१३४.०२ ॥
ava sma durhaṇāyato martasya tanuhi sthiram | adhaspadaṃ tamīṃ kṛdhi yo asmāँ ādideśati devī janitryajījanadbhadrā janitryajījanat || 10.134.02 ||

Mandala : 10

Sukta : 134

Suktam :   2



अव॒ त्या बृ॑ह॒तीरिषो॑ वि॒श्वश्च॑न्द्रा अमित्रहन् । शची॑भिः शक्र धूनु॒हीन्द्र॒ विश्वा॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥ १०.१३४.०३ ॥
ava tyā bṛhatīriṣo viśvaścandrā amitrahan | śacībhiḥ śakra dhūnuhīndra viśvābhirūtibhirdevī janitryajījanadbhadrā janitryajījanat || 10.134.03 ||

Mandala : 10

Sukta : 134

Suktam :   3



अव॒ यत्त्वं श॑तक्रत॒विन्द्र॒ विश्वा॑नि धूनु॒षे । र॒यिं न सु॑न्व॒ते सचा॑ सह॒स्रिणी॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥ १०.१३४.०४ ॥
ava yattvaṃ śatakratavindra viśvāni dhūnuṣe | rayiṃ na sunvate sacā sahasriṇībhirūtibhirdevī janitryajījanadbhadrā janitryajījanat || 10.134.04 ||

Mandala : 10

Sukta : 134

Suktam :   4



अव॒ स्वेदा॑ इवा॒भितो॒ विष्व॑क्पतन्तु दि॒द्यवः॑ । दूर्वा॑या इव॒ तन्त॑वो॒ व्य१॒॑स्मदे॑तु दुर्म॒तिर्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥ १०.१३४.०५ ॥
ava svedā ivābhito viṣvakpatantu didyavaḥ | dūrvāyā iva tantavo vya1smadetu durmatirdevī janitryajījanadbhadrā janitryajījanat || 10.134.05 ||

Mandala : 10

Sukta : 134

Suktam :   5



दी॒र्घं ह्य॑ङ्कु॒शं य॑था॒ शक्तिं॒ बिभ॑र्षि मन्तुमः । पूर्वे॑ण मघवन्प॒दाजो व॒यां यथा॑ यमो दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥ १०.१३४.०६ ॥
dīrghaṃ hyaṅkuśaṃ yathā śaktiṃ bibharṣi mantumaḥ | pūrveṇa maghavanpadājo vayāṃ yathā yamo devī janitryajījanadbhadrā janitryajījanat || 10.134.06 ||

Mandala : 10

Sukta : 134

Suktam :   6



नकि॑र्देवा मिनीमसि॒ नकि॒रा यो॑पयामसि मन्त्र॒श्रुत्यं॑ चरामसि । प॒क्षेभि॑रपिक॒क्षेभि॒रत्रा॒भि सं र॑भामहे ॥ १०.१३४.०७ ॥
nakirdevā minīmasi nakirā yopayāmasi mantraśrutyaṃ carāmasi | pakṣebhirapikakṣebhiratrābhi saṃ rabhāmahe || 10.134.07 ||

Mandala : 10

Sukta : 134

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In