Rig Veda

Mandala 135

Sukta 135


This overlay will guide you through the buttons:

संस्कृत्म
A English

यस्मि॑न्वृ॒क्षे सु॑पला॒शे दे॒वैः स॒म्पिब॑ते य॒मः । अत्रा॑ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णाँ अनु॑ वेनति ॥ १०.१३५.०१ ॥
yasminvṛkṣe supalāśe devaiḥ sampibate yamaḥ | atrā no viśpatiḥ pitā purāṇāँ anu venati || 10.135.01 ||

Mandala : 10

Sukta : 135

Suktam :   1



पु॒रा॒णाँ अ॑नु॒वेन॑न्तं॒ चर॑न्तं पा॒पया॑मु॒या । अ॒सू॒यन्न॒भ्य॑चाकशं॒ तस्मा॑ अस्पृहयं॒ पुनः॑ ॥ १०.१३५.०२ ॥
purāṇāँ anuvenantaṃ carantaṃ pāpayāmuyā | asūyannabhyacākaśaṃ tasmā aspṛhayaṃ punaḥ || 10.135.02 ||

Mandala : 10

Sukta : 135

Suktam :   2



यं कु॑मार॒ नवं॒ रथ॑मच॒क्रं मन॒साकृ॑णोः । एके॑षं वि॒श्वतः॒ प्राञ्च॒मप॑श्य॒न्नधि॑ तिष्ठसि ॥ १०.१३५.०३ ॥
yaṃ kumāra navaṃ rathamacakraṃ manasākṛṇoḥ | ekeṣaṃ viśvataḥ prāñcamapaśyannadhi tiṣṭhasi || 10.135.03 ||

Mandala : 10

Sukta : 135

Suktam :   3



यं कु॑मार॒ प्राव॑र्तयो॒ रथं॒ विप्रे॑भ्य॒स्परि॑ । तं सामानु॒ प्राव॑र्तत॒ समि॒तो ना॒व्याहि॑तम् ॥ १०.१३५.०४ ॥
yaṃ kumāra prāvartayo rathaṃ viprebhyaspari | taṃ sāmānu prāvartata samito nāvyāhitam || 10.135.04 ||

Mandala : 10

Sukta : 135

Suktam :   4



कः कु॑मा॒रम॑जनय॒द्रथं॒ को निर॑वर्तयत् । कः स्वि॒त्तद॒द्य नो॑ ब्रूयादनु॒देयी॒ यथाभ॑वत् ॥ १०.१३५.०५ ॥
kaḥ kumāramajanayadrathaṃ ko niravartayat | kaḥ svittadadya no brūyādanudeyī yathābhavat || 10.135.05 ||

Mandala : 10

Sukta : 135

Suktam :   5



यथाभ॑वदनु॒देयी॒ ततो॒ अग्र॑मजायत । पु॒रस्ता॑द्बु॒ध्न आत॑तः प॒श्चान्नि॒रय॑णं कृ॒तम् ॥ १०.१३५.०६ ॥
yathābhavadanudeyī tato agramajāyata | purastādbudhna ātataḥ paścānnirayaṇaṃ kṛtam || 10.135.06 ||

Mandala : 10

Sukta : 135

Suktam :   6



इ॒दं य॒मस्य॒ साद॑नं देवमा॒नं यदु॒च्यते॑ । इ॒यम॑स्य धम्यते ना॒ळीर॒यं गी॒र्भिः परि॑ष्कृतः ॥ १०.१३५.०७ ॥
idaṃ yamasya sādanaṃ devamānaṃ yaducyate | iyamasya dhamyate nāळ्īrayaṃ gīrbhiḥ pariṣkṛtaḥ || 10.135.07 ||

Mandala : 10

Sukta : 135

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In