Rig Veda

Mandala 137

Sukta 137


This overlay will guide you through the buttons:

संस्कृत्म
A English

उ॒त दे॑वा॒ अव॑हितं॒ देवा॒ उन्न॑यथा॒ पुनः॑ । उ॒ताग॑श्च॒क्रुषं॑ देवा॒ देवा॑ जी॒वय॑था॒ पुनः॑ ॥ १०.१३७.०१ ॥
uta devā avahitaṃ devā unnayathā punaḥ | utāgaścakruṣaṃ devā devā jīvayathā punaḥ || 10.137.01 ||

Mandala : 10

Sukta : 137

Suktam :   1



द्वावि॒मौ वातौ॑ वात॒ आ सिन्धो॒रा प॑रा॒वतः॑ । दक्षं॑ ते अ॒न्य आ वा॑तु॒ परा॒न्यो वा॑तु॒ यद्रपः॑ ॥ १०.१३७.०२ ॥
dvāvimau vātau vāta ā sindhorā parāvataḥ | dakṣaṃ te anya ā vātu parānyo vātu yadrapaḥ || 10.137.02 ||

Mandala : 10

Sukta : 137

Suktam :   2



आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रपः॑ । त्वं हि वि॒श्वभे॑षजो दे॒वानां॑ दू॒त ईय॑से ॥ १०.१३७.०३ ॥
ā vāta vāhi bheṣajaṃ vi vāta vāhi yadrapaḥ | tvaṃ hi viśvabheṣajo devānāṃ dūta īyase || 10.137.03 ||

Mandala : 10

Sukta : 137

Suktam :   3



आ त्वा॑गमं॒ शंता॑तिभि॒रथो॑ अरि॒ष्टता॑तिभिः । दक्षं॑ ते भ॒द्रमाभा॑र्षं॒ परा॒ यक्ष्मं॑ सुवामि ते ॥ १०.१३७.०४ ॥
ā tvāgamaṃ śaṃtātibhiratho ariṣṭatātibhiḥ | dakṣaṃ te bhadramābhārṣaṃ parā yakṣmaṃ suvāmi te || 10.137.04 ||

Mandala : 10

Sukta : 137

Suktam :   4



त्राय॑न्तामि॒ह दे॒वास्त्राय॑तां म॒रुतां॑ ग॒णः । त्राय॑न्तां॒ विश्वा॑ भू॒तानि॒ यथा॒यम॑र॒पा अस॑त् ॥ १०.१३७.०५ ॥
trāyantāmiha devāstrāyatāṃ marutāṃ gaṇaḥ | trāyantāṃ viśvā bhūtāni yathāyamarapā asat || 10.137.05 ||

Mandala : 10

Sukta : 137

Suktam :   5



आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः । आपः॒ सर्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम् ॥ १०.१३७.०६ ॥
āpa idvā u bheṣajīrāpo amīvacātanīḥ | āpaḥ sarvasya bheṣajīstāste kṛṇvantu bheṣajam || 10.137.06 ||

Mandala : 10

Sukta : 137

Suktam :   6



हस्ता॑भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी । अ॒ना॒म॒यि॒त्नुभ्यां॑ त्वा॒ ताभ्यां॒ त्वोप॑ स्पृशामसि ॥ १०.१३७.०७ ॥
hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī | anāmayitnubhyāṃ tvā tābhyāṃ tvopa spṛśāmasi || 10.137.07 ||

Mandala : 10

Sukta : 137

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In