Rig Veda

Mandala 139

Sukta 139


This overlay will guide you through the buttons:

संस्कृत्म
A English

सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑या॒ँ अज॑स्रम् । तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्स॒म्पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ॥ १०.१३९.०१ ॥
sūryaraśmirharikeśaḥ purastātsavitā jyotirudayāँ ajasram | tasya pūṣā prasave yāti vidvānsampaśyanviśvā bhuvanāni gopāḥ || 10.139.01 ||

Mandala : 10

Sukta : 139

Suktam :   1



नृ॒चक्षा॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् । स वि॒श्वाची॑र॒भि च॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ॥ १०.१३९.०२ ॥
nṛcakṣā eṣa divo madhya āsta āpaprivānrodasī antarikṣam | sa viśvācīrabhi caṣṭe ghṛtācīrantarā pūrvamaparaṃ ca ketum || 10.139.02 ||

Mandala : 10

Sukta : 139

Suktam :   2



रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभि च॑ष्टे॒ शची॑भिः । दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे धना॑नाम् ॥ १०.१३९.०३ ॥
rāyo budhnaḥ saṃgamano vasūnāṃ viśvā rūpābhi caṣṭe śacībhiḥ | deva iva savitā satyadharmendro na tasthau samare dhanānām || 10.139.03 ||

Mandala : 10

Sukta : 139

Suktam :   3



वि॒श्वाव॑सुं सोम गन्ध॒र्वमापो॑ ददृ॒शुषी॒स्तदृ॒तेना॒ व्या॑यन् । तद॒न्ववै॒दिन्द्रो॑ रारहा॒ण आ॑सां॒ परि॒ सूर्य॑स्य परि॒धीँर॑पश्यत् ॥ १०.१३९.०४ ॥
viśvāvasuṃ soma gandharvamāpo dadṛśuṣīstadṛtenā vyāyan | tadanvavaidindro rārahāṇa āsāṃ pari sūryasya paridhīँrapaśyat || 10.139.04 ||

Mandala : 10

Sukta : 139

Suktam :   4



वि॒श्वाव॑सुर॒भि तन्नो॑ गृणातु दि॒व्यो ग॑न्ध॒र्वो रज॑सो वि॒मानः॑ । यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्याः ॥ १०.१३९.०५ ॥
viśvāvasurabhi tanno gṛṇātu divyo gandharvo rajaso vimānaḥ | yadvā ghā satyamuta yanna vidma dhiyo hinvāno dhiya inno avyāḥ || 10.139.05 ||

Mandala : 10

Sukta : 139

Suktam :   5



सस्नि॑मविन्द॒च्चर॑णे न॒दीना॒मपा॑वृणो॒द्दुरो॒ अश्म॑व्रजानाम् । प्रासां॑ गन्ध॒र्वो अ॒मृता॑नि वोच॒दिन्द्रो॒ दक्षं॒ परि॑ जानाद॒हीना॑म् ॥ १०.१३९.०६ ॥
sasnimavindaccaraṇe nadīnāmapāvṛṇodduro aśmavrajānām | prāsāṃ gandharvo amṛtāni vocadindro dakṣaṃ pari jānādahīnām || 10.139.06 ||

Mandala : 10

Sukta : 139

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In