Rig Veda

Mandala 140

Sukta 140


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्ते अ॒र्चयो॑ विभावसो । बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं१॒॑ दधा॑सि दा॒शुषे॑ कवे ॥ १०.१४०.०१ ॥
agne tava śravo vayo mahi bhrājante arcayo vibhāvaso | bṛhadbhāno śavasā vājamukthyaṃ1 dadhāsi dāśuṣe kave || 10.140.01 ||

Mandala : 10

Sukta : 140

Suktam :   1



पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उदि॑यर्षि भा॒नुना॑ । पु॒त्रो मा॒तरा॑ वि॒चर॒न्नुपा॑वसि पृ॒णक्षि॒ रोद॑सी उ॒भे ॥ १०.१४०.०२ ॥
pāvakavarcāḥ śukravarcā anūnavarcā udiyarṣi bhānunā | putro mātarā vicarannupāvasi pṛṇakṣi rodasī ubhe || 10.140.02 ||

Mandala : 10

Sukta : 140

Suktam :   2



ऊर्जो॑ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि॑र्हि॒तः । त्वे इषः॒ सं द॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा॑ताः ॥ १०.१४०.०३ ॥
ūrjo napājjātavedaḥ suśastibhirmandasva dhītibhirhitaḥ | tve iṣaḥ saṃ dadhurbhūrivarpasaścitrotayo vāmajātāḥ || 10.140.03 ||

Mandala : 10

Sukta : 140

Suktam :   3



इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ अमर्त्य । स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिं क्रतु॑म् ॥ १०.१४०.०४ ॥
irajyannagne prathayasva jantubhirasme rāyo amartya | sa darśatasya vapuṣo vi rājasi pṛṇakṣi sānasiṃ kratum || 10.140.04 ||

Mandala : 10

Sukta : 140

Suktam :   4



इ॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒ क्षय॑न्तं॒ राध॑सो म॒हः । रा॒तिं वा॒मस्य॑ सु॒भगां॑ म॒हीमिषं॒ दधा॑सि सान॒सिं र॒यिम् ॥ १०.१४०.०५ ॥
iṣkartāramadhvarasya pracetasaṃ kṣayantaṃ rādhaso mahaḥ | rātiṃ vāmasya subhagāṃ mahīmiṣaṃ dadhāsi sānasiṃ rayim || 10.140.05 ||

Mandala : 10

Sukta : 140

Suktam :   5



ऋ॒तावा॑नं महि॒षं वि॒श्वद॑र्शतम॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जनाः॑ । श्रुत्क॑र्णं स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा ॥ १०.१४०.०६ ॥
ṛtāvānaṃ mahiṣaṃ viśvadarśatamagniṃ sumnāya dadhire puro janāḥ | śrutkarṇaṃ saprathastamaṃ tvā girā daivyaṃ mānuṣā yugā || 10.140.06 ||

Mandala : 10

Sukta : 140

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In