Rig Veda

Mandala 142

Sukta 142


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒यम॑ग्ने जरि॒ता त्वे अ॑भू॒दपि॒ सह॑सः सूनो न॒ह्य१॒॑न्यदस्त्याप्य॑म् । भ॒द्रं हि शर्म॑ त्रि॒वरू॑थ॒मस्ति॑ त आ॒रे हिंसा॑ना॒मप॑ दि॒द्युमा कृ॑धि ॥ १०.१४२.०१ ॥
ayamagne jaritā tve abhūdapi sahasaḥ sūno nahya1nyadastyāpyam | bhadraṃ hi śarma trivarūthamasti ta āre hiṃsānāmapa didyumā kṛdhi || 10.142.01 ||

Mandala : 10

Sukta : 142

Suktam :   1



प्र॒वत्ते॑ अग्ने॒ जनि॑मा पितूय॒तः सा॒चीव॒ विश्वा॒ भुव॑ना॒ न्यृ॑ञ्जसे । प्र सप्त॑यः॒ प्र स॑निषन्त नो॒ धियः॑ पु॒रश्च॑रन्ति पशु॒पा इ॑व॒ त्मना॑ ॥ १०.१४२.०२ ॥
pravatte agne janimā pitūyataḥ sācīva viśvā bhuvanā nyṛñjase | pra saptayaḥ pra saniṣanta no dhiyaḥ puraścaranti paśupā iva tmanā || 10.142.02 ||

Mandala : 10

Sukta : 142

Suktam :   2



उ॒त वा उ॒ परि॑ वृणक्षि॒ बप्स॑द्ब॒होर॑ग्न॒ उल॑पस्य स्वधावः । उ॒त खि॒ल्या उ॒र्वरा॑णां भवन्ति॒ मा ते॑ हे॒तिं तवि॑षीं चुक्रुधाम ॥ १०.१४२.०३ ॥
uta vā u pari vṛṇakṣi bapsadbahoragna ulapasya svadhāvaḥ | uta khilyā urvarāṇāṃ bhavanti mā te hetiṃ taviṣīṃ cukrudhāma || 10.142.03 ||

Mandala : 10

Sukta : 142

Suktam :   3



यदु॒द्वतो॑ नि॒वतो॒ यासि॒ बप्स॒त्पृथ॑गेषि प्रग॒र्धिनी॑व॒ सेना॑ । य॒दा ते॒ वातो॑ अनु॒वाति॑ शो॒चिर्वप्ते॑व॒ श्मश्रु॑ वपसि॒ प्र भूम॑ ॥ १०.१४२.०४ ॥
yadudvato nivato yāsi bapsatpṛthageṣi pragardhinīva senā | yadā te vāto anuvāti śocirvapteva śmaśru vapasi pra bhūma || 10.142.04 ||

Mandala : 10

Sukta : 142

Suktam :   4



प्रत्य॑स्य॒ श्रेण॑यो ददृश्र॒ एकं॑ नि॒यानं॑ ब॒हवो॒ रथा॑सः । बा॒हू यद॑ग्ने अनु॒मर्मृ॑जानो॒ न्य॑ङ्ङुत्ता॒नाम॒न्वेषि॒ भूमि॑म् ॥ १०.१४२.०५ ॥
pratyasya śreṇayo dadṛśra ekaṃ niyānaṃ bahavo rathāsaḥ | bāhū yadagne anumarmṛjāno nyaṅṅuttānāmanveṣi bhūmim || 10.142.05 ||

Mandala : 10

Sukta : 142

Suktam :   5



उत्ते॒ शुष्मा॑ जिहता॒मुत्ते॑ अ॒र्चिरुत्ते॑ अग्ने शशमा॒नस्य॒ वाजाः॑ । उच्छ्व॑ञ्चस्व॒ नि न॑म॒ वर्ध॑मान॒ आ त्वा॒द्य विश्वे॒ वस॑वः सदन्तु ॥ १०.१४२.०६ ॥
utte śuṣmā jihatāmutte arcirutte agne śaśamānasya vājāḥ | ucchvañcasva ni nama vardhamāna ā tvādya viśve vasavaḥ sadantu || 10.142.06 ||

Mandala : 10

Sukta : 142

Suktam :   6



अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम् । अ॒न्यं कृ॑णुष्वे॒तः पन्थां॒ तेन॑ याहि॒ वशा॒ँ अनु॑ ॥ १०.१४२.०७ ॥
apāmidaṃ nyayanaṃ samudrasya niveśanam | anyaṃ kṛṇuṣvetaḥ panthāṃ tena yāhi vaśāँ anu || 10.142.07 ||

Mandala : 10

Sukta : 142

Suktam :   7



आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहन्तु पु॒ष्पिणीः॑ । ह्र॒दाश्च॑ पु॒ण्डरी॑काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ॥ १०.१४२.०८ ॥
āyane te parāyaṇe dūrvā rohantu puṣpiṇīḥ | hradāśca puṇḍarīkāṇi samudrasya gṛhā ime || 10.142.08 ||

Mandala : 10

Sukta : 142

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In