Rig Veda

Mandala 144

Sukta 144


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒यं हि ते॒ अम॑र्त्य॒ इन्दु॒रत्यो॒ न पत्य॑ते । दक्षो॑ वि॒श्वायु॑र्वे॒धसे॑ ॥ १०.१४४.०१ ॥
ayaṃ hi te amartya induratyo na patyate | dakṣo viśvāyurvedhase || 10.144.01 ||

Mandala : 10

Sukta : 144

Suktam :   1



अ॒यम॒स्मासु॒ काव्य॑ ऋ॒भुर्वज्रो॒ दास्व॑ते । अ॒यं बि॑भर्त्यू॒र्ध्वकृ॑शनं॒ मद॑मृ॒भुर्न कृत्व्यं॒ मद॑म् ॥ १०.१४४.०२ ॥
ayamasmāsu kāvya ṛbhurvajro dāsvate | ayaṃ bibhartyūrdhvakṛśanaṃ madamṛbhurna kṛtvyaṃ madam || 10.144.02 ||

Mandala : 10

Sukta : 144

Suktam :   2



घृषुः॑ श्ये॒नाय॒ कृत्व॑न आ॒सु स्वासु॒ वंस॑गः । अव॑ दीधेदही॒शुवः॑ ॥ १०.१४४.०३ ॥
ghṛṣuḥ śyenāya kṛtvana āsu svāsu vaṃsagaḥ | ava dīdhedahīśuvaḥ || 10.144.03 ||

Mandala : 10

Sukta : 144

Suktam :   3



यं सु॑प॒र्णः प॑रा॒वतः॑ श्ये॒नस्य॑ पु॒त्र आभ॑रत् । श॒तच॑क्रं॒ यो॒३॒॑ऽह्यो॑ वर्त॒निः ॥ १०.१४४.०४ ॥
yaṃ suparṇaḥ parāvataḥ śyenasya putra ābharat | śatacakraṃ yo3'hyo vartaniḥ || 10.144.04 ||

Mandala : 10

Sukta : 144

Suktam :   4



यं ते॑ श्ये॒नश्चारु॑मवृ॒कं प॒दाभ॑रदरु॒णं मा॒नमन्ध॑सः । ए॒ना वयो॒ वि ता॒र्यायु॑र्जी॒वस॑ ए॒ना जा॑गार ब॒न्धुता॑ ॥ १०.१४४.०५ ॥
yaṃ te śyenaścārumavṛkaṃ padābharadaruṇaṃ mānamandhasaḥ | enā vayo vi tāryāyurjīvasa enā jāgāra bandhutā || 10.144.05 ||

Mandala : 10

Sukta : 144

Suktam :   5



ए॒वा तदिन्द्र॒ इन्दु॑ना दे॒वेषु॑ चिद्धारयाते॒ महि॒ त्यजः॑ । क्रत्वा॒ वयो॒ वि ता॒र्यायुः॑ सुक्रतो॒ क्रत्वा॒यम॒स्मदा सु॒तः ॥ १०.१४४.०६ ॥
evā tadindra indunā deveṣu ciddhārayāte mahi tyajaḥ | kratvā vayo vi tāryāyuḥ sukrato kratvāyamasmadā sutaḥ || 10.144.06 ||

Mandala : 10

Sukta : 144

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In