Rig Veda

Mandala 146

Sukta 146


This overlay will guide you through the buttons:

संस्कृत्म
A English

अर॑ण्या॒न्यर॑ण्यान्य॒सौ या प्रेव॒ नश्य॑सि । क॒था ग्रामं॒ न पृ॑च्छसि॒ न त्वा॒ भीरि॑व विन्दती३ँ ॥ १०.१४६.०१ ॥
araṇyānyaraṇyānyasau yā preva naśyasi | kathā grāmaṃ na pṛcchasi na tvā bhīriva vindatī3ँ || 10.146.01 ||

Mandala : 10

Sukta : 146

Suktam :   1



वृ॒षा॒र॒वाय॒ वद॑ते॒ यदु॒पाव॑ति चिच्चि॒कः । आ॒घा॒टिभि॑रिव धा॒वय॑न्नरण्या॒निर्म॑हीयते ॥ १०.१४६.०२ ॥
vṛṣāravāya vadate yadupāvati ciccikaḥ | āghāṭibhiriva dhāvayannaraṇyānirmahīyate || 10.146.02 ||

Mandala : 10

Sukta : 146

Suktam :   2



उ॒त गाव॑ इवादन्त्यु॒त वेश्मे॑व दृश्यते । उ॒तो अ॑रण्या॒निः सा॒यं श॑क॒टीरि॑व सर्जति ॥ १०.१४६.०३ ॥
uta gāva ivādantyuta veśmeva dṛśyate | uto araṇyāniḥ sāyaṃ śakaṭīriva sarjati || 10.146.03 ||

Mandala : 10

Sukta : 146

Suktam :   3



गाम॒ङ्गैष आ ह्व॑यति॒ दार्व॒ङ्गैषो अपा॑वधीत् । वस॑न्नरण्या॒न्यां सा॒यमक्रु॑क्ष॒दिति॑ मन्यते ॥ १०.१४६.०४ ॥
gāmaṅgaiṣa ā hvayati dārvaṅgaiṣo apāvadhīt | vasannaraṇyānyāṃ sāyamakrukṣaditi manyate || 10.146.04 ||

Mandala : 10

Sukta : 146

Suktam :   4



न वा अ॑रण्या॒निर्ह॑न्त्य॒न्यश्चेन्नाभि॒गच्छ॑ति । स्वा॒दोः फल॑स्य ज॒ग्ध्वाय॑ यथा॒कामं॒ नि प॑द्यते ॥ १०.१४६.०५ ॥
na vā araṇyānirhantyanyaścennābhigacchati | svādoḥ phalasya jagdhvāya yathākāmaṃ ni padyate || 10.146.05 ||

Mandala : 10

Sukta : 146

Suktam :   5



आञ्ज॑नगन्धिं सुर॒भिं ब॑ह्व॒न्नामकृ॑षीवलाम् । प्राहं मृ॒गाणां॑ मा॒तर॑मरण्या॒निम॑शंसिषम् ॥ १०.१४६.०६ ॥
āñjanagandhiṃ surabhiṃ bahvannāmakṛṣīvalām | prāhaṃ mṛgāṇāṃ mātaramaraṇyānimaśaṃsiṣam || 10.146.06 ||

Mandala : 10

Sukta : 146

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In