Rig Veda

Mandala 148

Sukta 148


This overlay will guide you through the buttons:

संस्कृत्म
A English

सु॒ष्वा॒णास॑ इन्द्र स्तु॒मसि॑ त्वा सस॒वांस॑श्च तुविनृम्ण॒ वाज॑म् । आ नो॑ भर सुवि॒तं यस्य॑ चा॒कन्त्मना॒ तना॑ सनुयाम॒ त्वोताः॑ ॥ १०.१४८.०१ ॥
suṣvāṇāsa indra stumasi tvā sasavāṃsaśca tuvinṛmṇa vājam | ā no bhara suvitaṃ yasya cākantmanā tanā sanuyāma tvotāḥ || 10.148.01 ||

Mandala : 10

Sukta : 148

Suktam :   1



ऋ॒ष्वस्त्वमि॑न्द्र शूर जा॒तो दासी॒र्विशः॒ सूर्ये॑ण सह्याः । गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्सु बि॑भृ॒मसि॑ प्र॒स्रव॑णे॒ न सोम॑म् ॥ १०.१४८.०२ ॥
ṛṣvastvamindra śūra jāto dāsīrviśaḥ sūryeṇa sahyāḥ | guhā hitaṃ guhyaṃ gūळ्hamapsu bibhṛmasi prasravaṇe na somam || 10.148.02 ||

Mandala : 10

Sukta : 148

Suktam :   2



अ॒र्यो वा॒ गिरो॑ अ॒भ्य॑र्च वि॒द्वानृषी॑णां॒ विप्रः॑ सुम॒तिं च॑का॒नः । ते स्या॑म॒ ये र॒णय॑न्त॒ सोमै॑रे॒नोत तुभ्यं॑ रथोळ्ह भ॒क्षैः ॥ १०.१४८.०३ ॥
aryo vā giro abhyarca vidvānṛṣīṇāṃ vipraḥ sumatiṃ cakānaḥ | te syāma ye raṇayanta somairenota tubhyaṃ rathoळ्ha bhakṣaiḥ || 10.148.03 ||

Mandala : 10

Sukta : 148

Suktam :   3



इ॒मा ब्रह्मे॑न्द्र॒ तुभ्यं॑ शंसि॒ दा नृभ्यो॑ नृ॒णां शू॑र॒ शवः॑ । तेभि॑र्भव॒ सक्र॑तु॒र्येषु॑ चा॒कन्नु॒त त्रा॑यस्व गृण॒त उ॒त स्तीन् ॥ १०.१४८.०४ ॥
imā brahmendra tubhyaṃ śaṃsi dā nṛbhyo nṛṇāṃ śūra śavaḥ | tebhirbhava sakraturyeṣu cākannuta trāyasva gṛṇata uta stīn || 10.148.04 ||

Mandala : 10

Sukta : 148

Suktam :   4



श्रु॒धी हव॑मिन्द्र शूर॒ पृथ्या॑ उ॒त स्त॑वसे वे॒न्यस्या॒र्कैः । आ यस्ते॒ योनिं॑ घृ॒तव॑न्त॒मस्वा॑रू॒र्मिर्न निम्नैर्द्र॑वयन्त॒ वक्वाः॑ ॥ १०.१४८.०५ ॥
śrudhī havamindra śūra pṛthyā uta stavase venyasyārkaiḥ | ā yaste yoniṃ ghṛtavantamasvārūrmirna nimnairdravayanta vakvāḥ || 10.148.05 ||

Mandala : 10

Sukta : 148

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In