Rig Veda

Mandala 149

Sukta 149


This overlay will guide you through the buttons:

संस्कृत्म
A English

स॒वि॒ता य॒न्त्रैः पृ॑थि॒वीम॑रम्णादस्कम्भ॒ने स॑वि॒ता द्याम॑दृंहत् । अश्व॑मिवाधुक्ष॒द्धुनि॑म॒न्तरि॑क्षम॒तूर्ते॑ ब॒द्धं स॑वि॒ता स॑मु॒द्रम् ॥ १०.१४९.०१ ॥
savitā yantraiḥ pṛthivīmaramṇādaskambhane savitā dyāmadṛṃhat | aśvamivādhukṣaddhunimantarikṣamatūrte baddhaṃ savitā samudram || 10.149.01 ||

Mandala : 10

Sukta : 149

Suktam :   1



यत्रा॑ समु॒द्रः स्क॑भि॒तो व्यौन॒दपां॑ नपात्सवि॒ता तस्य॑ वेद । अतो॒ भूरत॑ आ॒ उत्थि॑तं॒ रजोऽतो॒ द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥ १०.१४९.०२ ॥
yatrā samudraḥ skabhito vyaunadapāṃ napātsavitā tasya veda | ato bhūrata ā utthitaṃ rajo'to dyāvāpṛthivī aprathetām || 10.149.02 ||

Mandala : 10

Sukta : 149

Suktam :   2



प॒श्चेदम॒न्यद॑भव॒द्यज॑त्र॒मम॑र्त्यस्य॒ भुव॑नस्य भू॒ना । सु॒प॒र्णो अ॒ङ्ग स॑वि॒तुर्ग॒रुत्मा॒न्पूर्वो॑ जा॒तः स उ॑ अ॒स्यानु॒ धर्म॑ ॥ १०.१४९.०३ ॥
paścedamanyadabhavadyajatramamartyasya bhuvanasya bhūnā | suparṇo aṅga saviturgarutmānpūrvo jātaḥ sa u asyānu dharma || 10.149.03 ||

Mandala : 10

Sukta : 149

Suktam :   3



गाव॑ इव॒ ग्रामं॒ यूयु॑धिरि॒वाश्वा॑न्वा॒श्रेव॑ व॒त्सं सु॒मना॒ दुहा॑ना । पति॑रिव जा॒याम॒भि नो॒ न्ये॑तु ध॒र्ता दि॒वः स॑वि॒ता वि॒श्ववा॑रः ॥ १०.१४९.०४ ॥
gāva iva grāmaṃ yūyudhirivāśvānvāśreva vatsaṃ sumanā duhānā | patiriva jāyāmabhi no nyetu dhartā divaḥ savitā viśvavāraḥ || 10.149.04 ||

Mandala : 10

Sukta : 149

Suktam :   4



हिर॑ण्यस्तूपः सवित॒र्यथा॑ त्वाङ्गिर॒सो जु॒ह्वे वाजे॑ अ॒स्मिन् । ए॒वा त्वार्च॒न्नव॑से॒ वन्द॑मानः॒ सोम॑स्येवां॒शुं प्रति॑ जागरा॒हम् ॥ १०.१४९.०५ ॥
hiraṇyastūpaḥ savitaryathā tvāṅgiraso juhve vāje asmin | evā tvārcannavase vandamānaḥ somasyevāṃśuṃ prati jāgarāham || 10.149.05 ||

Mandala : 10

Sukta : 149

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In