Rig Veda

Mandala 150

Sukta 150


This overlay will guide you through the buttons:

संस्कृत्म
A English

समि॑द्धश्चि॒त्समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन । आ॒दि॒त्यै रु॒द्रैर्वसु॑भिर्न॒ आ ग॑हि मृळी॒काय॑ न॒ आ ग॑हि ॥ १०.१५०.०१ ॥
samiddhaścitsamidhyase devebhyo havyavāhana | ādityai rudrairvasubhirna ā gahi mṛळ्īkāya na ā gahi || 10.150.01 ||

Mandala : 10

Sukta : 150

Suktam :   1



इ॒मं य॒ज्ञमि॒दं वचो॑ जुजुषा॒ण उ॒पाग॑हि । मर्ता॑सस्त्वा समिधान हवामहे मृळी॒काय॑ हवामहे ॥ १०.१५०.०२ ॥
imaṃ yajñamidaṃ vaco jujuṣāṇa upāgahi | martāsastvā samidhāna havāmahe mṛळ्īkāya havāmahe || 10.150.02 ||

Mandala : 10

Sukta : 150

Suktam :   2



त्वामु॑ जा॒तवे॑दसं वि॒श्ववा॑रं गृणे धि॒या । अग्ने॑ दे॒वाँ आ व॑ह नः प्रि॒यव्र॑तान्मृळी॒काय॑ प्रि॒यव्र॑तान् ॥ १०.१५०.०३ ॥
tvāmu jātavedasaṃ viśvavāraṃ gṛṇe dhiyā | agne devāँ ā vaha naḥ priyavratānmṛळ्īkāya priyavratān || 10.150.03 ||

Mandala : 10

Sukta : 150

Suktam :   3



अ॒ग्निर्दे॒वो दे॒वाना॑मभवत्पु॒रोहि॑तो॒ऽग्निं म॑नु॒ष्या॒३॒॑ ऋष॑यः॒ समी॑धिरे । अ॒ग्निं म॒हो धन॑साताव॒हं हु॑वे मृळी॒कं धन॑सातये ॥ १०.१५०.०४ ॥
agnirdevo devānāmabhavatpurohito'gniṃ manuṣyā3 ṛṣayaḥ samīdhire | agniṃ maho dhanasātāvahaṃ huve mṛळ्īkaṃ dhanasātaye || 10.150.04 ||

Mandala : 10

Sukta : 150

Suktam :   4



अ॒ग्निरत्रिं॑ भ॒रद्वा॑जं॒ गवि॑ष्ठिरं॒ प्राव॑न्नः॒ कण्वं॑ त्र॒सद॑स्युमाह॒वे । अ॒ग्निं वसि॑ष्ठो हवते पु॒रोहि॑तो मृळी॒काय॑ पु॒रोहि॑तः ॥ १०.१५०.०५ ॥
agniratriṃ bharadvājaṃ gaviṣṭhiraṃ prāvannaḥ kaṇvaṃ trasadasyumāhave | agniṃ vasiṣṭho havate purohito mṛळ्īkāya purohitaḥ || 10.150.05 ||

Mandala : 10

Sukta : 150

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In