Rig Veda

Mandala 151

Sukta 151


This overlay will guide you through the buttons:

संस्कृत्म
A English

श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया॑ हूयते ह॒विः । श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे॑दयामसि ॥ १०.१५१.०१ ॥
śraddhayāgniḥ samidhyate śraddhayā hūyate haviḥ | śraddhāṃ bhagasya mūrdhani vacasā vedayāmasi || 10.151.01 ||

Mandala : 10

Sukta : 151

Suktam :   1



प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः । प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ॥ १०.१५१.०२ ॥
priyaṃ śraddhe dadataḥ priyaṃ śraddhe didāsataḥ | priyaṃ bhojeṣu yajvasvidaṃ ma uditaṃ kṛdhi || 10.151.02 ||

Mandala : 10

Sukta : 151

Suktam :   2



यथा॑ दे॒वा असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे । ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ॥ १०.१५१.०३ ॥
yathā devā asureṣu śraddhāmugreṣu cakrire | evaṃ bhojeṣu yajvasvasmākamuditaṃ kṛdhi || 10.151.03 ||

Mandala : 10

Sukta : 151

Suktam :   3



श्र॒द्धां दे॒वा यज॑माना वा॒युगो॑पा॒ उपा॑सते । श्र॒द्धां हृ॑द॒य्य१॒॑याकू॑त्या श्र॒द्धया॑ विन्दते॒ वसु॑ ॥ १०.१५१.०४ ॥
śraddhāṃ devā yajamānā vāyugopā upāsate | śraddhāṃ hṛdayya1yākūtyā śraddhayā vindate vasu || 10.151.04 ||

Mandala : 10

Sukta : 151

Suktam :   4



श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ । श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा॑पये॒ह नः॑ ॥ १०.१५१.०५ ॥
śraddhāṃ prātarhavāmahe śraddhāṃ madhyaṃdinaṃ pari | śraddhāṃ sūryasya nimruci śraddhe śraddhāpayeha naḥ || 10.151.05 ||

Mandala : 10

Sukta : 151

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In