Rig Veda

Mandala 152

Sukta 152


This overlay will guide you through the buttons:

संस्कृत्म
A English

शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रखा॒दो अद्भु॑तः । न यस्य॑ ह॒न्यते॒ सखा॒ न जीय॑ते॒ कदा॑ च॒न ॥ १०.१५२.०१ ॥
śāsa itthā mahāँ asyamitrakhādo adbhutaḥ | na yasya hanyate sakhā na jīyate kadā cana || 10.152.01 ||

Mandala : 10

Sukta : 152

Suktam :   1



स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी । वृषेन्द्रः॑ पु॒र ए॑तु नः सोम॒पा अ॑भयंक॒रः ॥ १०.१५२.०२ ॥
svastidā viśaspatirvṛtrahā vimṛdho vaśī | vṛṣendraḥ pura etu naḥ somapā abhayaṃkaraḥ || 10.152.02 ||

Mandala : 10

Sukta : 152

Suktam :   2



वि रक्षो॒ वि मृधो॑ जहि॒ वि वृ॒त्रस्य॒ हनू॑ रुज । वि म॒न्युमि॑न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ॥ १०.१५२.०३ ॥
vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja | vi manyumindra vṛtrahannamitrasyābhidāsataḥ || 10.152.03 ||

Mandala : 10

Sukta : 152

Suktam :   3



वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः । यो अ॒स्माँ अ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑ ॥ १०.१५२.०४ ॥
vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ | yo asmāँ abhidāsatyadharaṃ gamayā tamaḥ || 10.152.04 ||

Mandala : 10

Sukta : 152

Suktam :   4



अपे॑न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो व॒धम् । वि म॒न्योः शर्म॑ यच्छ॒ वरी॑यो यवया व॒धम् ॥ १०.१५२.०५ ॥
apendra dviṣato mano'pa jijyāsato vadham | vi manyoḥ śarma yaccha varīyo yavayā vadham || 10.152.05 ||

Mandala : 10

Sukta : 152

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In