Rig Veda

Mandala 154

Sukta 154


This overlay will guide you through the buttons:

संस्कृत्म
A English

सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते । येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ॥ १०.१५४.०१ ॥
soma ekebhyaḥ pavate ghṛtameka upāsate | yebhyo madhu pradhāvati tāँścidevāpi gacchatāt || 10.154.01 ||

Mandala : 10

Sukta : 154

Suktam :   1



तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व॑र्य॒युः । तपो॒ ये च॑क्रि॒रे मह॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥ १०.१५४.०२ ॥
tapasā ye anādhṛṣyāstapasā ye svaryayuḥ | tapo ye cakrire mahastāँścidevāpi gacchatāt || 10.154.02 ||

Mandala : 10

Sukta : 154

Suktam :   2



ये युध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नू॒त्यजः॑ । ये वा॑ स॒हस्र॑दक्षिणा॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥ १०.१५४.०३ ॥
ye yudhyante pradhaneṣu śūrāso ye tanūtyajaḥ | ye vā sahasradakṣiṇāstāँścidevāpi gacchatāt || 10.154.03 ||

Mandala : 10

Sukta : 154

Suktam :   3



ये चि॒त्पूर्व॑ ऋत॒साप॑ ऋ॒तावा॑न ऋता॒वृधः॑ । पि॒तॄन्तप॑स्वतो यम॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ॥ १०.१५४.०४ ॥
ye citpūrva ṛtasāpa ṛtāvāna ṛtāvṛdhaḥ | pitṝntapasvato yama tāँścidevāpi gacchatāt || 10.154.04 ||

Mandala : 10

Sukta : 154

Suktam :   4



स॒हस्र॑णीथाः क॒वयो॒ ये गो॑पा॒यन्ति॒ सूर्य॑म् । ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गच्छतात् ॥ १०.१५४.०५ ॥
sahasraṇīthāḥ kavayo ye gopāyanti sūryam | ṛṣīntapasvato yama tapojāँ api gacchatāt || 10.154.05 ||

Mandala : 10

Sukta : 154

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In