Rig Veda

Mandala 156

Sukta 156


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒ग्निं हि॑न्वन्तु नो॒ धियः॒ सप्ति॑मा॒शुमि॑वा॒जिषु॑ । तेन॑ जेष्म॒ धनं॑धनम् ॥ १०.१५६.०१ ॥
agniṃ hinvantu no dhiyaḥ saptimāśumivājiṣu | tena jeṣma dhanaṃdhanam || 10.156.01 ||


यया॒ गा आ॒करा॑महे॒ सेन॑याग्ने॒ तवो॒त्या । तां नो॑ हिन्व म॒घत्त॑ये ॥ १०.१५६.०२ ॥
yayā gā ākarāmahe senayāgne tavotyā | tāṃ no hinva maghattaye || 10.156.02 ||


आग्ने॑ स्थू॒रं र॒यिं भ॑र पृ॒थुं गोम॑न्तम॒श्विन॑म् । अ॒ङ्धि खं व॒र्तया॑ प॒णिम् ॥ १०.१५६.०३ ॥
āgne sthūraṃ rayiṃ bhara pṛthuṃ gomantamaśvinam | aṅdhi khaṃ vartayā paṇim || 10.156.03 ||


अग्ने॒ नक्ष॑त्रम॒जर॒मा सूर्यं॑ रोहयो दि॒वि । दध॒ज्ज्योति॒र्जने॑भ्यः ॥ १०.१५६.०४ ॥
agne nakṣatramajaramā sūryaṃ rohayo divi | dadhajjyotirjanebhyaḥ || 10.156.04 ||


अग्ने॑ के॒तुर्वि॒शाम॑सि॒ प्रेष्ठः॒ श्रेष्ठ॑ उपस्थ॒सत् । बोधा॑ स्तो॒त्रे वयो॒ दध॑त् ॥ १०.१५६.०५ ॥
agne keturviśāmasi preṣṭhaḥ śreṣṭha upasthasat | bodhā stotre vayo dadhat || 10.156.05 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In