Rig Veda

Mandala 159

Sukta 159


This overlay will guide you through the buttons:

संस्कृत्म
A English

उद॒सौ सूर्यो॑ अगा॒दुद॒यं मा॑म॒को भगः॑ । अ॒हं तद्वि॑द्व॒ला पति॑म॒भ्य॑साक्षि विषास॒हिः ॥ १०.१५९.०१ ॥
udasau sūryo agādudayaṃ māmako bhagaḥ | ahaṃ tadvidvalā patimabhyasākṣi viṣāsahiḥ || 10.159.01 ||

Mandala : 10

Sukta : 159

Suktam :   1



अ॒हं के॒तुर॒हं मू॒र्धाहमु॒ग्रा वि॒वाच॑नी । ममेदनु॒ क्रतुं॒ पतिः॑ सेहा॒नाया॑ उ॒पाच॑रेत् ॥ १०.१५९.०२ ॥
ahaṃ keturahaṃ mūrdhāhamugrā vivācanī | mamedanu kratuṃ patiḥ sehānāyā upācaret || 10.159.02 ||

Mandala : 10

Sukta : 159

Suktam :   2



मम॑ पु॒त्राः श॑त्रु॒हणोऽथो॑ मे दुहि॒ता वि॒राट् । उ॒ताहम॑स्मि संज॒या पत्यौ॑ मे॒ श्लोक॑ उत्त॒मः ॥ १०.१५९.०३ ॥
mama putrāḥ śatruhaṇo'tho me duhitā virāṭ | utāhamasmi saṃjayā patyau me śloka uttamaḥ || 10.159.03 ||

Mandala : 10

Sukta : 159

Suktam :   3



येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः । इ॒दं तद॑क्रि देवा असप॒त्ना किला॑भुवम् ॥ १०.१५९.०४ ॥
yenendro haviṣā kṛtvyabhavaddyumnyuttamaḥ | idaṃ tadakri devā asapatnā kilābhuvam || 10.159.04 ||

Mandala : 10

Sukta : 159

Suktam :   4



अ॒स॒प॒त्ना स॑पत्न॒घ्नी जय॑न्त्यभि॒भूव॑री । आवृ॑क्षम॒न्यासां॒ वर्चो॒ राधो॒ अस्थे॑यसामिव ॥ १०.१५९.०५ ॥
asapatnā sapatnaghnī jayantyabhibhūvarī | āvṛkṣamanyāsāṃ varco rādho astheyasāmiva || 10.159.05 ||

Mandala : 10

Sukta : 159

Suktam :   5



सम॑जैषमि॒मा अ॒हं स॒पत्नी॑रभि॒भूव॑री । यथा॒हम॒स्य वी॒रस्य॑ वि॒राजा॑नि॒ जन॑स्य च ॥ १०.१५९.०६ ॥
samajaiṣamimā ahaṃ sapatnīrabhibhūvarī | yathāhamasya vīrasya virājāni janasya ca || 10.159.06 ||

Mandala : 10

Sukta : 159

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In