Rig Veda

Mandala 16

Sukta 16


This overlay will guide you through the buttons:

संस्कृत्म
A English

मैन॑मग्ने॒ वि द॑हो॒ माभि शो॑चो॒ मास्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रम् । य॒दा श‍ृ॒तं कृ॒णवो॑ जातवे॒दोऽथे॑मेनं॒ प्र हि॑णुतात्पि॒तृभ्यः॑ ॥ १०.०१६.०१ ॥
mainamagne vi daho mābhi śoco māsya tvacaṃ cikṣipo mā śarīram | yadā śa‍्ṛtaṃ kṛṇavo jātavedo'themenaṃ pra hiṇutātpitṛbhyaḥ || 10.016.01 ||

Mandala : 10

Sukta : 16

Suktam :   1



श‍ृ॒तं य॒दा कर॑सि जातवे॒दोऽथे॑मेनं॒ परि॑ दत्तात्पि॒तृभ्यः॑ । य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वानां॑ वश॒नीर्भ॑वाति ॥ १०.०१६.०२ ॥
śa‍्ṛtaṃ yadā karasi jātavedo'themenaṃ pari dattātpitṛbhyaḥ | yadā gacchātyasunītimetāmathā devānāṃ vaśanīrbhavāti || 10.016.02 ||

Mandala : 10

Sukta : 16

Suktam :   2



सूर्यं॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा । अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ॥ १०.०१६.०३ ॥
sūryaṃ cakṣurgacchatu vātamātmā dyāṃ ca gaccha pṛthivīṃ ca dharmaṇā | apo vā gaccha yadi tatra te hitamoṣadhīṣu prati tiṣṭhā śarīraiḥ || 10.016.03 ||

Mandala : 10

Sukta : 16

Suktam :   3



अ॒जो भा॒गस्तप॑सा॒ तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः । यास्ते॑ शि॒वास्त॒न्वो॑ जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम् ॥ १०.०१६.०४ ॥
ajo bhāgastapasā taṃ tapasva taṃ te śocistapatu taṃ te arciḥ | yāste śivāstanvo jātavedastābhirvahainaṃ sukṛtāmu lokam || 10.016.04 ||

Mandala : 10

Sukta : 16

Suktam :   4



अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑ । आयु॒र्वसा॑न॒ उप॑ वेतु॒ शेषः॒ सं ग॑च्छतां त॒न्वा॑ जातवेदः ॥ १०.०१६.०५ ॥
ava sṛja punaragne pitṛbhyo yasta āhutaścarati svadhābhiḥ | āyurvasāna upa vetu śeṣaḥ saṃ gacchatāṃ tanvā jātavedaḥ || 10.016.05 ||

Mandala : 10

Sukta : 16

Suktam :   5



यत्ते॑ कृ॒ष्णः श॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः । अ॒ग्निष्टद्वि॒श्वाद॑ग॒दं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णाँ आ॑वि॒वेश॑ ॥ १०.०१६.०६ ॥
yatte kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ | agniṣṭadviśvādagadaṃ kṛṇotu somaśca yo brāhmaṇāँ āviveśa || 10.016.06 ||

Mandala : 10

Sukta : 16

Suktam :   6



अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ पीव॑सा॒ मेद॑सा च । नेत्त्वा॑ धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो द॒धृग्वि॑ध॒क्ष्यन्प॑र्य॒ङ्खया॑ते ॥ १०.०१६.०७ ॥
agnervarma pari gobhirvyayasva saṃ prorṇuṣva pīvasā medasā ca | nettvā dhṛṣṇurharasā jarhṛṣāṇo dadhṛgvidhakṣyanparyaṅkhayāte || 10.016.07 ||

Mandala : 10

Sukta : 16

Suktam :   7



इ॒मम॑ग्ने चम॒सं मा वि जि॑ह्वरः प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना॑म् । ए॒ष यश्च॑म॒सो दे॑व॒पान॒स्तस्मि॑न्दे॒वा अ॒मृता॑ मादयन्ते ॥ १०.०१६.०८ ॥
imamagne camasaṃ mā vi jihvaraḥ priyo devānāmuta somyānām | eṣa yaścamaso devapānastasmindevā amṛtā mādayante || 10.016.08 ||

Mandala : 10

Sukta : 16

Suktam :   8



क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा॑ज्ञो गच्छतु रिप्रवा॒हः । इ॒हैवायमित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥ १०.०१६.०९ ॥
kravyādamagniṃ pra hiṇomi dūraṃ yamarājño gacchatu ripravāhaḥ | ihaivāyamitaro jātavedā devebhyo havyaṃ vahatu prajānan || 10.016.09 ||

Mandala : 10

Sukta : 16

Suktam :   9



यो अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ वो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसम् । तं ह॑रामि पितृय॒ज्ञाय॑ दे॒वं स घ॒र्ममि॑न्वात्पर॒मे स॒धस्थे॑ ॥ १०.०१६.१० ॥
yo agniḥ kravyātpraviveśa vo gṛhamimaṃ paśyannitaraṃ jātavedasam | taṃ harāmi pitṛyajñāya devaṃ sa gharmaminvātparame sadhasthe || 10.016.10 ||

Mandala : 10

Sukta : 16

Suktam :   10



यो अ॒ग्निः क्र॑व्य॒वाह॑नः पि॒तॄन्यक्ष॑दृता॒वृधः॑ । प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ॥ १०.०१६.११ ॥
yo agniḥ kravyavāhanaḥ pitṝnyakṣadṛtāvṛdhaḥ | predu havyāni vocati devebhyaśca pitṛbhya ā || 10.016.11 ||

Mandala : 10

Sukta : 16

Suktam :   11



उ॒शन्त॑स्त्वा॒ नि धी॑मह्यु॒शन्तः॒ समि॑धीमहि । उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्ह॒विषे॒ अत्त॑वे ॥ १०.०१६.१२ ॥
uśantastvā ni dhīmahyuśantaḥ samidhīmahi | uśannuśata ā vaha pitṝnhaviṣe attave || 10.016.12 ||

Mandala : 10

Sukta : 16

Suktam :   12



यं त्वम॑ग्ने स॒मद॑ह॒स्तमु॒ निर्वा॑पया॒ पुनः॑ । कि॒याम्ब्वत्र॑ रोहतु पाकदू॒र्वा व्य॑ल्कशा ॥ १०.०१६.१३ ॥
yaṃ tvamagne samadahastamu nirvāpayā punaḥ | kiyāmbvatra rohatu pākadūrvā vyalkaśā || 10.016.13 ||

Mandala : 10

Sukta : 16

Suktam :   13



शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ ह्लादि॑कावति । म॒ण्डू॒क्या॒३॒॑ सु सं ग॑म इ॒मं स्व१॒॑ग्निं ह॑र्षय ॥ १०.०१६.१४ ॥
śītike śītikāvati hlādike hlādikāvati | maṇḍūkyā3 su saṃ gama imaṃ sva1gniṃ harṣaya || 10.016.14 ||

Mandala : 10

Sukta : 16

Suktam :   14


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In