Rig Veda

Mandala 162

Sukta 162


This overlay will guide you through the buttons:

संस्कृत्म
A English

ब्रह्म॑णा॒ग्निः सं॑विदा॒नो र॑क्षो॒हा बा॑धतामि॒तः । अमी॑वा॒ यस्ते॒ गर्भं॑ दु॒र्णामा॒ योनि॑मा॒शये॑ ॥ १०.१६२.०१ ॥
brahmaṇāgniḥ saṃvidāno rakṣohā bādhatāmitaḥ | amīvā yaste garbhaṃ durṇāmā yonimāśaye || 10.162.01 ||

Mandala : 10

Sukta : 162

Suktam :   1



यस्ते॒ गर्भ॒ममी॑वा दु॒र्णामा॒ योनि॑मा॒शये॑ । अ॒ग्निष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् ॥ १०.१६२.०२ ॥
yaste garbhamamīvā durṇāmā yonimāśaye | agniṣṭaṃ brahmaṇā saha niṣkravyādamanīnaśat || 10.162.02 ||

Mandala : 10

Sukta : 162

Suktam :   2



यस्ते॒ हन्ति॑ प॒तय॑न्तं निष॒त्स्नुं यः स॑रीसृ॒पम् । जा॒तं यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥ १०.१६२.०३ ॥
yaste hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam | jātaṃ yaste jighāṃsati tamito nāśayāmasi || 10.162.03 ||

Mandala : 10

Sukta : 162

Suktam :   3



यस्त॑ ऊ॒रू वि॒हर॑त्यन्त॒रा दम्प॑ती॒ शये॑ । योनिं॒ यो अ॒न्तरा॒रेळ्हि॒ तमि॒तो ना॑शयामसि ॥ १०.१६२.०४ ॥
yasta ūrū viharatyantarā dampatī śaye | yoniṃ yo antarāreळ्hi tamito nāśayāmasi || 10.162.04 ||

Mandala : 10

Sukta : 162

Suktam :   4



यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रो भू॒त्वा नि॒पद्य॑ते । प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥ १०.१६२.०५ ॥
yastvā bhrātā patirbhūtvā jāro bhūtvā nipadyate | prajāṃ yaste jighāṃsati tamito nāśayāmasi || 10.162.05 ||

Mandala : 10

Sukta : 162

Suktam :   5



यस्त्वा॒ स्वप्ने॑न॒ तम॑सा मोहयि॒त्वा नि॒पद्य॑ते । प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥ १०.१६२.०६ ॥
yastvā svapnena tamasā mohayitvā nipadyate | prajāṃ yaste jighāṃsati tamito nāśayāmasi || 10.162.06 ||

Mandala : 10

Sukta : 162

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In