Rig Veda

Mandala 163

Sukta 163


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑ । यक्ष्मं॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥ १०.१६३.०१ ॥
akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukādadhi | yakṣmaṃ śīrṣaṇyaṃ mastiṣkājjihvāyā vi vṛhāmi te || 10.163.01 ||

Mandala : 10

Sukta : 163

Suktam :   1



ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्यः॒ कीक॑साभ्यो अनू॒क्या॑त् । यक्ष्मं॑ दोष॒ण्य१॒॑मंसा॑भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ॥ १०.१६३.०२ ॥
grīvābhyasta uṣṇihābhyaḥ kīkasābhyo anūkyāt | yakṣmaṃ doṣaṇya1maṃsābhyāṃ bāhubhyāṃ vi vṛhāmi te || 10.163.02 ||

Mandala : 10

Sukta : 163

Suktam :   2



आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑ । यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ वि वृ॑हामि ते ॥ १०.१६३.०३ ॥
āntrebhyaste gudābhyo vaniṣṭhorhṛdayādadhi | yakṣmaṃ matasnābhyāṃ yaknaḥ plāśibhyo vi vṛhāmi te || 10.163.03 ||

Mandala : 10

Sukta : 163

Suktam :   3



ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम् । यक्ष्मं॒ श्रोणि॑भ्यां॒ भास॑दा॒द्भंस॑सो॒ वि वृ॑हामि ते ॥ १०.१६३.०४ ॥
ūrubhyāṃ te aṣṭhīvadbhyāṃ pārṣṇibhyāṃ prapadābhyām | yakṣmaṃ śroṇibhyāṃ bhāsadādbhaṃsaso vi vṛhāmi te || 10.163.04 ||

Mandala : 10

Sukta : 163

Suktam :   4



मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑ । यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥ १०.१६३.०५ ॥
mehanādvanaṃkaraṇāllomabhyaste nakhebhyaḥ | yakṣmaṃ sarvasmādātmanastamidaṃ vi vṛhāmi te || 10.163.05 ||

Mandala : 10

Sukta : 163

Suktam :   5



अङ्गा॑दङ्गा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि । यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥ १०.१६३.०६ ॥
aṅgādaṅgāllomnolomno jātaṃ parvaṇiparvaṇi | yakṣmaṃ sarvasmādātmanastamidaṃ vi vṛhāmi te || 10.163.06 ||

Mandala : 10

Sukta : 163

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In