Rig Veda

Mandala 165

Sukta 165


This overlay will guide you through the buttons:

संस्कृत्म
A English

देवाः॑ क॒पोत॑ इषि॒तो यदि॒च्छन्दू॒तो निरृ॑त्या इ॒दमा॑ज॒गाम॑ । तस्मा॑ अर्चाम कृ॒णवा॑म॒ निष्कृ॑तिं॒ शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ॥ १०.१६५.०१ ॥
devāḥ kapota iṣito yadicchandūto nirṛtyā idamājagāma | tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade || 10.165.01 ||

Mandala : 10

Sukta : 165

Suktam :   1



शि॒वः क॒पोत॑ इषि॒तो नो॑ अस्त्वना॒गा दे॑वाः शकु॒नो गृ॒हेषु॑ । अ॒ग्निर्हि विप्रो॑ जु॒षतां॑ ह॒विर्नः॒ परि॑ हे॒तिः प॒क्षिणी॑ नो वृणक्तु ॥ १०.१६५.०२ ॥
śivaḥ kapota iṣito no astvanāgā devāḥ śakuno gṛheṣu | agnirhi vipro juṣatāṃ havirnaḥ pari hetiḥ pakṣiṇī no vṛṇaktu || 10.165.02 ||

Mandala : 10

Sukta : 165

Suktam :   2



हे॒तिः प॒क्षिणी॒ न द॑भात्य॒स्माना॒ष्ट्र्यां प॒दं कृ॑णुते अग्नि॒धाने॑ । शं नो॒ गोभ्य॑श्च॒ पुरु॑षेभ्यश्चास्तु॒ मा नो॑ हिंसीदि॒ह दे॑वाः क॒पोतः॑ ॥ १०.१६५.०३ ॥
hetiḥ pakṣiṇī na dabhātyasmānāṣṭryāṃ padaṃ kṛṇute agnidhāne | śaṃ no gobhyaśca puruṣebhyaścāstu mā no hiṃsīdiha devāḥ kapotaḥ || 10.165.03 ||

Mandala : 10

Sukta : 165

Suktam :   3



यदुलू॑को॒ वद॑ति मो॒घमे॒तद्यत्क॒पोतः॑ प॒दम॒ग्नौ कृ॒णोति॑ । यस्य॑ दू॒तः प्रहि॑त ए॒ष ए॒तत्तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥ १०.१६५.०४ ॥
yadulūko vadati moghametadyatkapotaḥ padamagnau kṛṇoti | yasya dūtaḥ prahita eṣa etattasmai yamāya namo astu mṛtyave || 10.165.04 ||

Mandala : 10

Sukta : 165

Suktam :   4



ऋ॒चा क॒पोतं॑ नुदत प्र॒णोद॒मिषं॒ मद॑न्तः॒ परि॒ गां न॑यध्वम् । सं॒यो॒पय॑न्तो दुरि॒तानि॒ विश्वा॑ हि॒त्वा न॒ ऊर्जं॒ प्र प॑ता॒त्पति॑ष्ठः ॥ १०.१६५.०५ ॥
ṛcā kapotaṃ nudata praṇodamiṣaṃ madantaḥ pari gāṃ nayadhvam | saṃyopayanto duritāni viśvā hitvā na ūrjaṃ pra patātpatiṣṭhaḥ || 10.165.05 ||

Mandala : 10

Sukta : 165

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In