Rig Veda

Mandala 166

Sukta 166


This overlay will guide you through the buttons:

संस्कृत्म
A English

ऋ॒ष॒भं मा॑ समा॒नानां॑ स॒पत्ना॑नां विषास॒हिम् । ह॒न्तारं॒ शत्रू॑णां कृधि वि॒राजं॒ गोप॑तिं॒ गवा॑म् ॥ १०.१६६.०१ ॥
ṛṣabhaṃ mā samānānāṃ sapatnānāṃ viṣāsahim | hantāraṃ śatrūṇāṃ kṛdhi virājaṃ gopatiṃ gavām || 10.166.01 ||

Mandala : 10

Sukta : 166

Suktam :   1



अ॒हम॑स्मि सपत्न॒हेन्द्र॑ इ॒वारि॑ष्टो॒ अक्ष॑तः । अ॒धः स॒पत्ना॑ मे प॒दोरि॒मे सर्वे॑ अ॒भिष्ठि॑ताः ॥ १०.१६६.०२ ॥
ahamasmi sapatnahendra ivāriṣṭo akṣataḥ | adhaḥ sapatnā me padorime sarve abhiṣṭhitāḥ || 10.166.02 ||

Mandala : 10

Sukta : 166

Suktam :   2



अत्रै॒व वोऽपि॑ नह्याम्यु॒भे आर्त्नी॑ इव॒ ज्यया॑ । वाच॑स्पते॒ नि षे॑धे॒मान्यथा॒ मदध॑रं॒ वदा॑न् ॥ १०.१६६.०३ ॥
atraiva vo'pi nahyāmyubhe ārtnī iva jyayā | vācaspate ni ṣedhemānyathā madadharaṃ vadān || 10.166.03 ||

Mandala : 10

Sukta : 166

Suktam :   3



अ॒भि॒भूर॒हमाग॑मं वि॒श्वक॑र्मेण॒ धाम्ना॑ । आ व॑श्चि॒त्तमा वो॑ व्र॒तमा वो॒ऽहं समि॑तिं ददे ॥ १०.१६६.०४ ॥
abhibhūrahamāgamaṃ viśvakarmeṇa dhāmnā | ā vaścittamā vo vratamā vo'haṃ samitiṃ dade || 10.166.04 ||

Mandala : 10

Sukta : 166

Suktam :   4



यो॒ग॒क्षे॒मं व॑ आ॒दाया॒हं भू॑यासमुत्त॒म आ वो॑ मू॒र्धान॑मक्रमीम् । अ॒ध॒स्प॒दान्म॒ उद्व॑दत म॒ण्डूका॑ इवोद॒कान्म॒ण्डूका॑ उद॒कादि॑व ॥ १०.१६६.०५ ॥
yogakṣemaṃ va ādāyāhaṃ bhūyāsamuttama ā vo mūrdhānamakramīm | adhaspadānma udvadata maṇḍūkā ivodakānmaṇḍūkā udakādiva || 10.166.05 ||

Mandala : 10

Sukta : 166

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In