Rig Veda

Mandala 168

Sukta 168


This overlay will guide you through the buttons:

संस्कृत्म
A English

वात॑स्य॒ नु म॑हि॒मानं॒ रथ॑स्य रु॒जन्ने॑ति स्त॒नय॑न्नस्य॒ घोषः॑ । दि॒वि॒स्पृग्या॑त्यरु॒णानि॑ कृ॒ण्वन्नु॒तो ए॑ति पृथि॒व्या रे॒णुमस्य॑न् ॥ १०.१६८.०१ ॥
vātasya nu mahimānaṃ rathasya rujanneti stanayannasya ghoṣaḥ | divispṛgyātyaruṇāni kṛṇvannuto eti pṛthivyā reṇumasyan || 10.168.01 ||

Mandala : 10

Sukta : 168

Suktam :   1



सं प्रेर॑ते॒ अनु॒ वात॑स्य वि॒ष्ठा ऐनं॑ गच्छन्ति॒ सम॑नं॒ न योषाः॑ । ताभिः॑ स॒युक्स॒रथं॑ दे॒व ई॑यते॒ऽस्य विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥ १०.१६८.०२ ॥
saṃ prerate anu vātasya viṣṭhā ainaṃ gacchanti samanaṃ na yoṣāḥ | tābhiḥ sayuksarathaṃ deva īyate'sya viśvasya bhuvanasya rājā || 10.168.02 ||

Mandala : 10

Sukta : 168

Suktam :   2



अ॒न्तरि॑क्षे प॒थिभि॒रीय॑मानो॒ न नि वि॑शते कत॒मच्च॒नाहः॑ । अ॒पां सखा॑ प्रथम॒जा ऋ॒तावा॒ क्व॑ स्विज्जा॒तः कुत॒ आ ब॑भूव ॥ १०.१६८.०३ ॥
antarikṣe pathibhirīyamāno na ni viśate katamaccanāhaḥ | apāṃ sakhā prathamajā ṛtāvā kva svijjātaḥ kuta ā babhūva || 10.168.03 ||

Mandala : 10

Sukta : 168

Suktam :   3



आ॒त्मा दे॒वानां॒ भुव॑नस्य॒ गर्भो॑ यथाव॒शं च॑रति दे॒व ए॒षः । घोषा॒ इद॑स्य श‍ृण्विरे॒ न रू॒पं तस्मै॒ वाता॑य ह॒विषा॑ विधेम ॥ १०.१६८.०४ ॥
ātmā devānāṃ bhuvanasya garbho yathāvaśaṃ carati deva eṣaḥ | ghoṣā idasya śa‍्ṛṇvire na rūpaṃ tasmai vātāya haviṣā vidhema || 10.168.04 ||

Mandala : 10

Sukta : 168

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In