Rig Veda

Mandala 169

Sukta 169


This overlay will guide you through the buttons:

संस्कृत्म
A English

म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्ताम् । पीव॑स्वतीर्जी॒वध॑न्याः पिबन्त्वव॒साय॑ प॒द्वते॑ रुद्र मृळ ॥ १०.१६९.०१ ॥
mayobhūrvāto abhi vātūsrā ūrjasvatīroṣadhīrā riśantām | pīvasvatīrjīvadhanyāḥ pibantvavasāya padvate rudra mṛळ || 10.169.01 ||

Mandala : 10

Sukta : 169

Suktam :   1



याः सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ यासा॑म॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ । या अङ्गि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥ १०.१६९.०२ ॥
yāḥ sarūpā virūpā ekarūpā yāsāmagniriṣṭyā nāmāni veda | yā aṅgirasastapaseha cakrustābhyaḥ parjanya mahi śarma yaccha || 10.169.02 ||

Mandala : 10

Sukta : 169

Suktam :   2



या दे॒वेषु॑ त॒न्व१॒॑मैर॑यन्त॒ यासां॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ । ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिन्द्र गो॒ष्ठे रि॑रीहि ॥ १०.१६९.०३ ॥
yā deveṣu tanva1mairayanta yāsāṃ somo viśvā rūpāṇi veda | tā asmabhyaṃ payasā pinvamānāḥ prajāvatīrindra goṣṭhe rirīhi || 10.169.03 ||

Mandala : 10

Sukta : 169

Suktam :   3



प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै॑र्दे॒वैः पि॒तृभिः॑ संविदा॒नः । शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां॑ व॒यं प्र॒जया॒ सं स॑देम ॥ १०.१६९.०४ ॥
prajāpatirmahyametā rarāṇo viśvairdevaiḥ pitṛbhiḥ saṃvidānaḥ | śivāḥ satīrupa no goṣṭhamākastāsāṃ vayaṃ prajayā saṃ sadema || 10.169.04 ||

Mandala : 10

Sukta : 169

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In