Rig Veda

Mandala 17

Sukta 17


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वष्टा॑ दुहि॒त्रे व॑ह॒तुं कृ॑णो॒तीती॒दं विश्वं॒ भुव॑नं॒ समे॑ति । य॒मस्य॑ मा॒ता प॑र्यु॒ह्यमा॑ना म॒हो जा॒या विव॑स्वतो ननाश ॥ १०.०१७.०१ ॥
tvaṣṭā duhitre vahatuṃ kṛṇotītīdaṃ viśvaṃ bhuvanaṃ sameti | yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa || 10.017.01 ||

Mandala : 10

Sukta : 17

Suktam :   1



अपा॑गूहन्न॒मृतां॒ मर्त्ये॑भ्यः कृ॒त्वी सव॑र्णामददु॒र्विव॑स्वते । उ॒ताश्विना॑वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ॥ १०.०१७.०२ ॥
apāgūhannamṛtāṃ martyebhyaḥ kṛtvī savarṇāmadadurvivasvate | utāśvināvabharadyattadāsīdajahādu dvā mithunā saraṇyūḥ || 10.017.02 ||

Mandala : 10

Sukta : 17

Suktam :   2



पू॒षा त्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः । स त्वै॒तेभ्यः॒ परि॑ ददत्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुविद॒त्रिये॑भ्यः ॥ १०.०१७.०३ ॥
pūṣā tvetaścyāvayatu pra vidvānanaṣṭapaśurbhuvanasya gopāḥ | sa tvaitebhyaḥ pari dadatpitṛbhyo'gnirdevebhyaḥ suvidatriyebhyaḥ || 10.017.03 ||

Mandala : 10

Sukta : 17

Suktam :   3



आयु॑र्वि॒श्वायुः॒ परि॑ पासति त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् । यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥ १०.०१७.०४ ॥
āyurviśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt | yatrāsate sukṛto yatra te yayustatra tvā devaḥ savitā dadhātu || 10.017.04 ||

Mandala : 10

Sukta : 17

Suktam :   4



पू॒षेमा आशा॒ अनु॑ वेद॒ सर्वाः॒ सो अ॒स्माँ अभ॑यतमेन नेषत् । स्व॒स्ति॒दा आघृ॑णिः॒ सर्व॑वी॒रोऽप्र॑युच्छन्पु॒र ए॑तु प्रजा॒नन् ॥ १०.०१७.०५ ॥
pūṣemā āśā anu veda sarvāḥ so asmāँ abhayatamena neṣat | svastidā āghṛṇiḥ sarvavīro'prayucchanpura etu prajānan || 10.017.05 ||

Mandala : 10

Sukta : 17

Suktam :   5



प्रप॑थे प॒थाम॑जनिष्ट पू॒षा प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः । उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे॒ आ च॒ परा॑ च चरति प्रजा॒नन् ॥ १०.०१७.०६ ॥
prapathe pathāmajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ | ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan || 10.017.06 ||

Mandala : 10

Sukta : 17

Suktam :   6



सर॑स्वतीं देव॒यन्तो॑ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने । सर॑स्वतीं सु॒कृतो॑ अह्वयन्त॒ सर॑स्वती दा॒शुषे॒ वार्यं॑ दात् ॥ १०.०१७.०७ ॥
sarasvatīṃ devayanto havante sarasvatīmadhvare tāyamāne | sarasvatīṃ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṃ dāt || 10.017.07 ||

Mandala : 10

Sukta : 17

Suktam :   7



सर॑स्वति॒ या स॒रथं॑ य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद॑न्ती । आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयस्वानमी॒वा इष॒ आ धे॑ह्य॒स्मे ॥ १०.०१७.०८ ॥
sarasvati yā sarathaṃ yayātha svadhābhirdevi pitṛbhirmadantī | āsadyāsminbarhiṣi mādayasvānamīvā iṣa ā dhehyasme || 10.017.08 ||

Mandala : 10

Sukta : 17

Suktam :   8



सर॑स्वतीं॒ यां पि॒तरो॒ हव॑न्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः । स॒ह॒स्रा॒र्घमि॒ळो अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानेषु धेहि ॥ १०.०१७.०९ ॥
sarasvatīṃ yāṃ pitaro havante dakṣiṇā yajñamabhinakṣamāṇāḥ | sahasrārghamiळ्o atra bhāgaṃ rāyaspoṣaṃ yajamāneṣu dhehi || 10.017.09 ||

Mandala : 10

Sukta : 17

Suktam :   9



आपो॑ अ॒स्मान्मा॒तरः॑ शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्वः॑ पुनन्तु । विश्वं॒ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि ॥ १०.०१७.१० ॥
āpo asmānmātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu | viśvaṃ hi ripraṃ pravahanti devīrudidābhyaḥ śucirā pūta emi || 10.017.10 ||

Mandala : 10

Sukta : 17

Suktam :   10



द्र॒प्सश्च॑स्कन्द प्रथ॒माँ अनु॒ द्यूनि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । स॒मा॒नं योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ॥ १०.०१७.११ ॥
drapsaścaskanda prathamāँ anu dyūnimaṃ ca yonimanu yaśca pūrvaḥ | samānaṃ yonimanu saṃcarantaṃ drapsaṃ juhomyanu sapta hotrāḥ || 10.017.11 ||

Mandala : 10

Sukta : 17

Suktam :   11



यस्ते॑ द्र॒प्सः स्कन्द॑ति॒ यस्ते॑ अं॒शुर्बा॒हुच्यु॑तो धि॒षणा॑या उ॒पस्था॑त् । अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जुहोमि॒ मन॑सा॒ वष॑ट्कृतम् ॥ १०.०१७.१२ ॥
yaste drapsaḥ skandati yaste aṃśurbāhucyuto dhiṣaṇāyā upasthāt | adhvaryorvā pari vā yaḥ pavitrāttaṃ te juhomi manasā vaṣaṭkṛtam || 10.017.12 ||

Mandala : 10

Sukta : 17

Suktam :   12



यस्ते॑ द्र॒प्सः स्क॒न्नो यस्ते॑ अं॒शुर॒वश्च॒ यः प॒रः स्रु॒चा । अ॒यं दे॒वो बृह॒स्पतिः॒ सं तं सि॑ञ्चतु॒ राध॑से ॥ १०.०१७.१३ ॥
yaste drapsaḥ skanno yaste aṃśuravaśca yaḥ paraḥ srucā | ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu rādhase || 10.017.13 ||

Mandala : 10

Sukta : 17

Suktam :   13



पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑ । अ॒पां पय॑स्व॒दित्पय॒स्तेन॑ मा स॒ह शु॑न्धत ॥ १०.०१७.१४ ॥
payasvatīroṣadhayaḥ payasvanmāmakaṃ vacaḥ | apāṃ payasvaditpayastena mā saha śundhata || 10.017.14 ||

Mandala : 10

Sukta : 17

Suktam :   14


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In