Rig Veda

Mandala 172

Sukta 172


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ या॑हि॒ वन॑सा स॒ह गावः॑ सचन्त वर्त॒निं यदूध॑भिः ॥ १०.१७२.०१ ॥
ā yāhi vanasā saha gāvaḥ sacanta vartaniṃ yadūdhabhiḥ || 10.172.01 ||

Mandala : 10

Sukta : 172

Suktam :   1



आ या॑हि॒ वस्व्या॑ धि॒या मंहि॑ष्ठो जार॒यन्म॑खः सु॒दानु॑भिः ॥ १०.१७२.२ ॥
ā yāhi vasvyā dhiyā maṃhiṣṭho jārayanmakhaḥ sudānubhiḥ || 10.172.2 ||

Mandala : 10

Sukta : 172

Suktam :   2



पि॒तु॒भृतो॒ न तन्तु॒मित्सु॒दान॑वः॒ प्रति॑ दध्मो॒ यजा॑मसि ॥ १०.१७२.०३ ॥
pitubhṛto na tantumitsudānavaḥ prati dadhmo yajāmasi || 10.172.03 ||

Mandala : 10

Sukta : 172

Suktam :   3



उ॒षा अप॒ स्वसु॒स्तमः॒ सं व॑र्तयति वर्त॒निं सु॑जा॒तता॑ ॥ १०.१७२.४ ॥
uṣā apa svasustamaḥ saṃ vartayati vartaniṃ sujātatā || 10.172.4 ||

Mandala : 10

Sukta : 172

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In