Rig Veda

Mandala 174

Sukta 174


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒भी॒व॒र्तेन॑ ह॒विषा॒ येनेन्द्रो॑ अभिवावृ॒ते । तेना॒स्मान्ब्र॑ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्तय ॥ १०.१७४.०१ ॥
abhīvartena haviṣā yenendro abhivāvṛte | tenāsmānbrahmaṇaspate'bhi rāṣṭrāya vartaya || 10.174.01 ||

Mandala : 10

Sukta : 174

Suktam :   1



अ॒भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः । अ॒भि पृ॑त॒न्यन्तं॑ तिष्ठा॒भि यो न॑ इर॒स्यति॑ ॥ १०.१७४.०२ ॥
abhivṛtya sapatnānabhi yā no arātayaḥ | abhi pṛtanyantaṃ tiṣṭhābhi yo na irasyati || 10.174.02 ||

Mandala : 10

Sukta : 174

Suktam :   2



अ॒भि त्वा॑ दे॒वः स॑वि॒ताभि सोमो॑ अवीवृतत् । अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒र्तो यथास॑सि ॥ १०.१७४.०३ ॥
abhi tvā devaḥ savitābhi somo avīvṛtat | abhi tvā viśvā bhūtānyabhīvarto yathāsasi || 10.174.03 ||

Mandala : 10

Sukta : 174

Suktam :   3



येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः । इ॒दं तद॑क्रि देवा असप॒त्नः किला॑भुवम् ॥ १०.१७४.०४ ॥
yenendro haviṣā kṛtvyabhavaddyumnyuttamaḥ | idaṃ tadakri devā asapatnaḥ kilābhuvam || 10.174.04 ||

Mandala : 10

Sukta : 174

Suktam :   4



अ॒स॒प॒त्नः स॑पत्न॒हाभिरा॑ष्ट्रो विषास॒हिः । यथा॒हमे॑षां भू॒तानां॑ वि॒राजा॑नि॒ जन॑स्य च ॥ १०.१७४.०५ ॥
asapatnaḥ sapatnahābhirāṣṭro viṣāsahiḥ | yathāhameṣāṃ bhūtānāṃ virājāni janasya ca || 10.174.05 ||

Mandala : 10

Sukta : 174

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In