Rig Veda

Mandala 175

Sukta 175


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र वो॑ ग्रावाणः सवि॒ता दे॒वः सु॑वतु॒ धर्म॑णा । धू॒र्षु यु॑ज्यध्वं सुनु॒त ॥ १०.१७५.०१ ॥
pra vo grāvāṇaḥ savitā devaḥ suvatu dharmaṇā | dhūrṣu yujyadhvaṃ sunuta || 10.175.01 ||

Mandala : 10

Sukta : 175

Suktam :   1



ग्रावा॑णो॒ अप॑ दु॒च्छुना॒मप॑ सेधत दुर्म॒तिम् । उ॒स्राः क॑र्तन भेष॒जम् ॥ १०.१७५.०२ ॥
grāvāṇo apa ducchunāmapa sedhata durmatim | usrāḥ kartana bheṣajam || 10.175.02 ||

Mandala : 10

Sukta : 175

Suktam :   2



ग्रावा॑ण॒ उप॑रे॒ष्वा म॑ही॒यन्ते॑ स॒जोष॑सः । वृष्णे॒ दध॑तो॒ वृष्ण्य॑म् ॥ १०.१७५.०३ ॥
grāvāṇa upareṣvā mahīyante sajoṣasaḥ | vṛṣṇe dadhato vṛṣṇyam || 10.175.03 ||

Mandala : 10

Sukta : 175

Suktam :   3



ग्रावा॑णः सवि॒ता नु वो॑ दे॒वः सु॑वतु॒ धर्म॑णा । यज॑मानाय सुन्व॒ते ॥ १०.१७५.०४ ॥
grāvāṇaḥ savitā nu vo devaḥ suvatu dharmaṇā | yajamānāya sunvate || 10.175.04 ||

Mandala : 10

Sukta : 175

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In