Rig Veda

Mandala 177

Sukta 177


This overlay will guide you through the buttons:

संस्कृत्म
A English

प॒तं॒गम॒क्तमसु॑रस्य मा॒यया॑ हृ॒दा प॑श्यन्ति॒ मन॑सा विप॒श्चितः॑ । स॒मु॒द्रे अ॒न्तः क॒वयो॒ वि च॑क्षते॒ मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ ॥ १०.१७७.०१ ॥
pataṃgamaktamasurasya māyayā hṛdā paśyanti manasā vipaścitaḥ | samudre antaḥ kavayo vi cakṣate marīcīnāṃ padamicchanti vedhasaḥ || 10.177.01 ||

Mandala : 10

Sukta : 177

Suktam :   1



प॒तं॒गो वाचं॒ मन॑सा बिभर्ति॒ तां ग॑न्ध॒र्वो॑ऽवद॒द्गर्भे॑ अ॒न्तः । तां द्योत॑मानां स्व॒र्यं॑ मनी॒षामृ॒तस्य॑ प॒दे क॒वयो॒ नि पा॑न्ति ॥ १०.१७७.०२ ॥
pataṃgo vācaṃ manasā bibharti tāṃ gandharvo'vadadgarbhe antaḥ | tāṃ dyotamānāṃ svaryaṃ manīṣāmṛtasya pade kavayo ni pānti || 10.177.02 ||

Mandala : 10

Sukta : 177

Suktam :   2



अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥ १०.१७७.०३ ॥
apaśyaṃ gopāmanipadyamānamā ca parā ca pathibhiścarantam | sa sadhrīcīḥ sa viṣūcīrvasāna ā varīvarti bhuvaneṣvantaḥ || 10.177.03 ||

Mandala : 10

Sukta : 177

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In