Rig Veda

Mandala 179

Sukta 179


This overlay will guide you through the buttons:

संस्कृत्म
A English

उत्ति॑ष्ठ॒ताव॑ पश्य॒तेन्द्र॑स्य भा॒गमृ॒त्विय॑म् । यदि॑ श्रा॒तो जु॒होत॑न॒ यद्यश्रा॑तो मम॒त्तन॑ ॥ १०.१७९.०१ ॥
uttiṣṭhatāva paśyatendrasya bhāgamṛtviyam | yadi śrāto juhotana yadyaśrāto mamattana || 10.179.01 ||

Mandala : 10

Sukta : 179

Suktam :   1



श्रा॒तं ह॒विरो ष्वि॑न्द्र॒ प्र या॑हि ज॒गाम॒ सूरो॒ अध्व॑नो॒ विम॑ध्यम् । परि॑ त्वासते नि॒धिभिः॒ सखा॑यः कुल॒पा न व्रा॒जप॑तिं॒ चर॑न्तम् ॥ १०.१७९.०२ ॥
śrātaṃ haviro ṣvindra pra yāhi jagāma sūro adhvano vimadhyam | pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatiṃ carantam || 10.179.02 ||

Mandala : 10

Sukta : 179

Suktam :   2



श्रा॒तं म॑न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुश्रा॑तं मन्ये॒ तदृ॒तं नवी॑यः । माध्यं॑दिनस्य॒ सव॑नस्य द॒ध्नः पिबे॑न्द्र वज्रिन्पुरुकृज्जुषा॒णः ॥ १०.१७९.०३ ॥
śrātaṃ manya ūdhani śrātamagnau suśrātaṃ manye tadṛtaṃ navīyaḥ | mādhyaṃdinasya savanasya dadhnaḥ pibendra vajrinpurukṛjjuṣāṇaḥ || 10.179.03 ||

Mandala : 10

Sukta : 179

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In