| |
|

This overlay will guide you through the buttons:

परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो देव॒याना॑त् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जां री॑रिषो॒ मोत वी॒रान् ॥ १०.०१८.०१ ॥
paraṃ mṛtyo anu parehi panthāṃ yaste sva itaro devayānāt | cakṣuṣmate śa‍्ṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān || 10.018.01 ||
मृ॒त्योः प॒दं यो॒पय॑न्तो॒ यदैत॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः । आ॒प्याय॑मानाः प्र॒जया॒ धने॑न शु॒द्धाः पू॒ता भ॑वत यज्ञियासः ॥ १०.०१८.०२ ॥
mṛtyoḥ padaṃ yopayanto yadaita drāghīya āyuḥ prataraṃ dadhānāḥ | āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsaḥ || 10.018.02 ||
इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिर्नो अ॒द्य । प्राञ्चो॑ अगाम नृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ॥ १०.०१८.०३ ॥
ime jīvā vi mṛtairāvavṛtrannabhūdbhadrā devahūtirno adya | prāñco agāma nṛtaye hasāya drāghīya āyuḥ prataraṃ dadhānāḥ || 10.018.03 ||
इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम् । श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीर॒न्तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥ १०.०१८.०४ ॥
imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gādaparo arthametam | śataṃ jīvantu śaradaḥ purūcīrantarmṛtyuṃ dadhatāṃ parvatena || 10.018.04 ||
यथाहा॑न्यनुपू॒र्वं भव॑न्ति॒ यथ॑ ऋ॒तव॑ ऋ॒तुभि॒र्यन्ति॑ सा॒धु । यथा॒ न पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूं॑षि कल्पयैषाम् ॥ १०.०१८.०५ ॥
yathāhānyanupūrvaṃ bhavanti yatha ṛtava ṛtubhiryanti sādhu | yathā na pūrvamaparo jahātyevā dhātarāyūṃṣi kalpayaiṣām || 10.018.05 ||
आ रो॑ह॒तायु॑र्ज॒रसं॑ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ ष्ठ । इ॒ह त्वष्टा॑ सु॒जनि॑मा स॒जोषा॑ दी॒र्घमायुः॑ करति जी॒वसे॑ वः ॥ १०.०१८.०६ ॥
ā rohatāyurjarasaṃ vṛṇānā anupūrvaṃ yatamānā yati ṣṭha | iha tvaṣṭā sujanimā sajoṣā dīrghamāyuḥ karati jīvase vaḥ || 10.018.06 ||
इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं वि॑शन्तु । अ॒न॒श्रवो॑ऽनमी॒वाः सु॒रत्ना॒ आ रो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ ॥ १०.०१८.०७ ॥
imā nārīravidhavāḥ supatnīrāñjanena sarpiṣā saṃ viśantu | anaśravo'namīvāḥ suratnā ā rohantu janayo yonimagre || 10.018.07 ||
उदी॑र्ष्व नार्य॒भि जी॑वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑ । ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्तवे॒दं पत्यु॑र्जनि॒त्वम॒भि सं ब॑भूथ ॥ १०.०१८.०८ ॥
udīrṣva nāryabhi jīvalokaṃ gatāsumetamupa śeṣa ehi | hastagrābhasya didhiṣostavedaṃ patyurjanitvamabhi saṃ babhūtha || 10.018.08 ||
धनु॒र्हस्ता॑दा॒ददा॑नो मृ॒तस्या॒स्मे क्ष॒त्राय॒ वर्च॑से॒ बला॑य । अत्रै॒व त्वमि॒ह व॒यं सु॒वीरा॒ विश्वाः॒ स्पृधो॑ अ॒भिमा॑तीर्जयेम ॥ १०.०१८.०९ ॥
dhanurhastādādadāno mṛtasyāsme kṣatrāya varcase balāya | atraiva tvamiha vayaṃ suvīrā viśvāḥ spṛdho abhimātīrjayema || 10.018.09 ||
उप॑ सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीं सु॒शेवा॑म् । ऊर्ण॑म्रदा युव॒तिर्दक्षि॑णावत ए॒षा त्वा॑ पातु॒ निरृ॑तेरु॒पस्था॑त् ॥ १०.०१८.१० ॥
upa sarpa mātaraṃ bhūmimetāmuruvyacasaṃ pṛthivīṃ suśevām | ūrṇamradā yuvatirdakṣiṇāvata eṣā tvā pātu nirṛterupasthāt || 10.018.10 ||
उच्छ्व॑ञ्चस्व पृथिवि॒ मा नि बा॑धथाः सूपाय॒नास्मै॑ भव सूपवञ्च॒ना । मा॒ता पु॒त्रं यथा॑ सि॒चाभ्ये॑नं भूम ऊर्णुहि ॥ १०.०१८.११ ॥
ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpavañcanā | mātā putraṃ yathā sicābhyenaṃ bhūma ūrṇuhi || 10.018.11 ||
उ॒च्छ्वञ्च॑माना पृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रय॑न्ताम् । ते गृ॒हासो॑ घृत॒श्चुतो॑ भवन्तु वि॒श्वाहा॑स्मै शर॒णाः स॒न्त्वत्र॑ ॥ १०.०१८.१२ ॥
ucchvañcamānā pṛthivī su tiṣṭhatu sahasraṃ mita upa hi śrayantām | te gṛhāso ghṛtaścuto bhavantu viśvāhāsmai śaraṇāḥ santvatra || 10.018.12 ||
उत्ते॑ स्तभ्नामि पृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो अ॒हं रि॑षम् । ए॒तां स्थूणां॑ पि॒तरो॑ धारयन्तु॒ तेऽत्रा॑ य॒मः साद॑ना ते मिनोतु ॥ १०.०१८.१३ ॥
utte stabhnāmi pṛthivīṃ tvatparīmaṃ logaṃ nidadhanmo ahaṃ riṣam | etāṃ sthūṇāṃ pitaro dhārayantu te'trā yamaḥ sādanā te minotu || 10.018.13 ||
प्र॒ती॒चीने॒ मामह॒नीष्वाः॑ प॒र्णमि॒वा द॑धुः । प्र॒तीचीं॑ जग्रभा॒ वाच॒मश्वं॑ रश॒नया॑ यथा ॥ १०.०१८.१४ ॥
pratīcīne māmahanīṣvāḥ parṇamivā dadhuḥ | pratīcīṃ jagrabhā vācamaśvaṃ raśanayā yathā || 10.018.14 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In