Rig Veda

Mandala 180

Sukta 180


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र स॑साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्रा भ॑र॒ दक्षि॑णेना॒ वसू॑नि॒ पतिः॒ सिन्धू॑नामसि रे॒वती॑नाम् ॥ १०.१८०.०१ ॥
pra sasāhiṣe puruhūta śatrūñjyeṣṭhaste śuṣma iha rātirastu | indrā bhara dakṣiṇenā vasūni patiḥ sindhūnāmasi revatīnām || 10.180.01 ||

Mandala : 10

Sukta : 180

Suktam :   1



मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गन्था॒ पर॑स्याः । सृ॒कं सं॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न्ताळ्हि॒ वि मृधो॑ नुदस्व ॥ १०.१८०.०२ ॥
mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jaganthā parasyāḥ | sṛkaṃ saṃśāya pavimindra tigmaṃ vi śatrūntāळ्hi vi mṛdho nudasva || 10.180.02 ||

Mandala : 10

Sukta : 180

Suktam :   2



इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नाम् । अपा॑नुदो॒ जन॑ममित्र॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ॥ १०.१८०.०३ ॥
indra kṣatramabhi vāmamojo'jāyathā vṛṣabha carṣaṇīnām | apānudo janamamitrayantamuruṃ devebhyo akṛṇoru lokam || 10.180.03 ||

Mandala : 10

Sukta : 180

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In