Rig Veda

Mandala 181

Sukta 181


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रथ॑श्च॒ यस्य॑ स॒प्रथ॑श्च॒ नामानु॑ष्टुभस्य ह॒विषो॑ ह॒विर्यत् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑ रथंत॒रमा ज॑भारा॒ वसि॑ष्ठः ॥ १०.१८१.०१ ॥
prathaśca yasya saprathaśca nāmānuṣṭubhasya haviṣo haviryat | dhāturdyutānātsavituśca viṣṇo rathaṃtaramā jabhārā vasiṣṭhaḥ || 10.181.01 ||

Mandala : 10

Sukta : 181

Suktam :   1



अवि॑न्द॒न्ते अति॑हितं॒ यदासी॑द्य॒ज्ञस्य॒ धाम॑ पर॒मं गुहा॒ यत् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑र्भ॒रद्वा॑जो बृ॒हदा च॑क्रे अ॒ग्नेः ॥ १०.१८१.०२ ॥
avindante atihitaṃ yadāsīdyajñasya dhāma paramaṃ guhā yat | dhāturdyutānātsavituśca viṣṇorbharadvājo bṛhadā cakre agneḥ || 10.181.02 ||

Mandala : 10

Sukta : 181

Suktam :   2



ते॑ऽविन्द॒न्मन॑सा॒ दीध्या॑ना॒ यजुः॑ ष्क॒न्नं प्र॑थ॒मं दे॑व॒यान॑म् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॒रा सूर्या॑दभरन्घ॒र्ममे॒ते ॥ १०.१८१.०३ ॥
te'vindanmanasā dīdhyānā yajuḥ ṣkannaṃ prathamaṃ devayānam | dhāturdyutānātsavituśca viṣṇorā sūryādabharangharmamete || 10.181.03 ||

Mandala : 10

Sukta : 181

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In