Rig Veda

Mandala 182

Sukta 182


This overlay will guide you through the buttons:

संस्कृत्म
A English

बृह॒स्पति॑र्नयतु दु॒र्गहा॑ ति॒रः पुन॑र्नेषद॒घशं॑साय॒ मन्म॑ । क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥ १०.१८२.०१ ॥
bṛhaspatirnayatu durgahā tiraḥ punarneṣadaghaśaṃsāya manma | kṣipadaśastimapa durmatiṃ hannathā karadyajamānāya śaṃ yoḥ || 10.182.01 ||

Mandala : 10

Sukta : 182

Suktam :   1



नरा॒शंसो॑ नोऽवतु प्रया॒जे शं नो॑ अस्त्वनुया॒जो हवे॑षु । क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥ १०.१८२.०२ ॥
narāśaṃso no'vatu prayāje śaṃ no astvanuyājo haveṣu | kṣipadaśastimapa durmatiṃ hannathā karadyajamānāya śaṃ yoḥ || 10.182.02 ||

Mandala : 10

Sukta : 182

Suktam :   2



तपु॑र्मूर्धा तपतु र॒क्षसो॒ ये ब्र॑ह्म॒द्विषः॒ शर॑वे॒ हन्त॒वा उ॑ । क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥ १०.१८२.०३ ॥
tapurmūrdhā tapatu rakṣaso ye brahmadviṣaḥ śarave hantavā u | kṣipadaśastimapa durmatiṃ hannathā karadyajamānāya śaṃ yoḥ || 10.182.03 ||

Mandala : 10

Sukta : 182

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In