Rig Veda

Mandala 183

Sukta 183


This overlay will guide you through the buttons:

संस्कृत्म
A English

अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम् । इ॒ह प्र॒जामि॒ह र॒यिं ररा॑णः॒ प्र जा॑यस्व प्र॒जया॑ पुत्रकाम ॥ १०.१८३.०१ ॥
apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam | iha prajāmiha rayiṃ rarāṇaḥ pra jāyasva prajayā putrakāma || 10.183.01 ||

Mandala : 10

Sukta : 183

Suktam :   1



अप॑श्यं त्वा॒ मन॑सा॒ दीध्या॑नां॒ स्वायां॑ त॒नू ऋत्व्ये॒ नाध॑मानाम् । उप॒ मामु॒च्चा यु॑व॒तिर्ब॑भूयाः॒ प्र जा॑यस्व प्र॒जया॑ पुत्रकामे ॥ १०.१८३.०२ ॥
apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛtvye nādhamānām | upa māmuccā yuvatirbabhūyāḥ pra jāyasva prajayā putrakāme || 10.183.02 ||

Mandala : 10

Sukta : 183

Suktam :   2



अ॒हं गर्भ॑मदधा॒मोष॑धीष्व॒हं विश्वे॑षु॒ भुव॑नेष्व॒न्तः । अ॒हं प्र॒जा अ॑जनयं पृथि॒व्याम॒हं जनि॑भ्यो अप॒रीषु॑ पु॒त्रान् ॥ १०.१८३.०३ ॥
ahaṃ garbhamadadhāmoṣadhīṣvahaṃ viśveṣu bhuvaneṣvantaḥ | ahaṃ prajā ajanayaṃ pṛthivyāmahaṃ janibhyo aparīṣu putrān || 10.183.03 ||

Mandala : 10

Sukta : 183

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In