| |
|

This overlay will guide you through the buttons:

विष्णु॒र्योनिं॑ कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिंशतु । आ सि॑ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं॑ दधातु ते ॥ १०.१८४.०१ ॥
viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu | ā siñcatu prajāpatirdhātā garbhaṃ dadhātu te || 10.184.01 ||
गर्भं॑ धेहि सिनीवालि॒ गर्भं॑ धेहि सरस्वति । गर्भं॑ ते अ॒श्विनौ॑ दे॒वावा ध॑त्तां॒ पुष्क॑रस्रजा ॥ १०.१८४.०२ ॥
garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati | garbhaṃ te aśvinau devāvā dhattāṃ puṣkarasrajā || 10.184.02 ||
हि॒र॒ण्ययी॑ अ॒रणी॒ यं नि॒र्मन्थ॑तो अ॒श्विना॑ । तं ते॒ गर्भं॑ हवामहे दश॒मे मा॒सि सूत॑वे ॥ १०.१८४.०३ ॥
hiraṇyayī araṇī yaṃ nirmanthato aśvinā | taṃ te garbhaṃ havāmahe daśame māsi sūtave || 10.184.03 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In