Rig Veda

Mandala 185

Sukta 185


This overlay will guide you through the buttons:

संस्कृत्म
A English

महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः । दु॒रा॒धर्षं॒ वरु॑णस्य ॥ १०.१८५.०१ ॥
mahi trīṇāmavo'stu dyukṣaṃ mitrasyāryamṇaḥ | durādharṣaṃ varuṇasya || 10.185.01 ||

Mandala : 10

Sukta : 185

Suktam :   1



न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ । ईशे॑ रि॒पुर॒घशं॑सः ॥ १०.१८५.०२ ॥
nahi teṣāmamā cana nādhvasu vāraṇeṣu | īśe ripuraghaśaṃsaḥ || 10.185.02 ||

Mandala : 10

Sukta : 185

Suktam :   2



यस्मै॑ पु॒त्रासो॒ अदि॑तेः॒ प्र जी॒वसे॒ मर्त्या॑य । ज्योति॒र्यच्छ॒न्त्यज॑स्रम् ॥ १०.१८५.०३ ॥
yasmai putrāso aditeḥ pra jīvase martyāya | jyotiryacchantyajasram || 10.185.03 ||

Mandala : 10

Sukta : 185

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In