Rig Veda

Mandala 19

Sukta 19


This overlay will guide you through the buttons:

संस्कृत्म
A English

नि व॑र्तध्वं॒ मानु॑ गाता॒स्मान्सि॑षक्त रेवतीः । अग्नी॑षोमा पुनर्वसू अ॒स्मे धा॑रयतं र॒यिम् ॥ १०.०१९.०१ ॥
ni vartadhvaṃ mānu gātāsmānsiṣakta revatīḥ | agnīṣomā punarvasū asme dhārayataṃ rayim || 10.019.01 ||

Mandala : 10

Sukta : 19

Suktam :   1



पुन॑रेना॒ नि व॑र्तय॒ पुन॑रेना॒ न्या कु॑रु । इन्द्र॑ एणा॒ नि य॑च्छत्व॒ग्निरे॑ना उ॒पाज॑तु ॥ १०.०१९.०२ ॥
punarenā ni vartaya punarenā nyā kuru | indra eṇā ni yacchatvagnirenā upājatu || 10.019.02 ||

Mandala : 10

Sukta : 19

Suktam :   2



पुन॑रे॒ता नि व॑र्तन्ताम॒स्मिन्पु॑ष्यन्तु॒ गोप॑तौ । इ॒हैवाग्ने॒ नि धा॑रये॒ह ति॑ष्ठतु॒ या र॒यिः ॥ १०.०१९.०३ ॥
punaretā ni vartantāmasminpuṣyantu gopatau | ihaivāgne ni dhārayeha tiṣṭhatu yā rayiḥ || 10.019.03 ||

Mandala : 10

Sukta : 19

Suktam :   3



यन्नि॒यानं॒ न्यय॑नं सं॒ज्ञानं॒ यत्प॒राय॑णम् । आ॒वर्त॑नं नि॒वर्त॑नं॒ यो गो॒पा अपि॒ तं हु॑वे ॥ १०.०१९.०४ ॥
yanniyānaṃ nyayanaṃ saṃjñānaṃ yatparāyaṇam | āvartanaṃ nivartanaṃ yo gopā api taṃ huve || 10.019.04 ||

Mandala : 10

Sukta : 19

Suktam :   4



य उ॒दान॒ड्व्यय॑नं॒ य उ॒दान॑ट् प॒राय॑णम् । आ॒वर्त॑नं नि॒वर्त॑न॒मपि॑ गो॒पा नि व॑र्तताम् ॥ १०.०१९.०५ ॥
ya udānaḍvyayanaṃ ya udānaṭ parāyaṇam | āvartanaṃ nivartanamapi gopā ni vartatām || 10.019.05 ||

Mandala : 10

Sukta : 19

Suktam :   5



आ नि॑वर्त॒ नि व॑र्तय॒ पुन॑र्न इन्द्र॒ गा दे॑हि । जी॒वाभि॑र्भुनजामहै ॥ १०.०१९.०६ ॥
ā nivarta ni vartaya punarna indra gā dehi | jīvābhirbhunajāmahai || 10.019.06 ||

Mandala : 10

Sukta : 19

Suktam :   6



परि॑ वो वि॒श्वतो॑ दध ऊ॒र्जा घृ॒तेन॒ पय॑सा । ये दे॒वाः के च॑ य॒ज्ञिया॒स्ते र॒य्या सं सृ॑जन्तु नः ॥ १०.०१९.०७ ॥
pari vo viśvato dadha ūrjā ghṛtena payasā | ye devāḥ ke ca yajñiyāste rayyā saṃ sṛjantu naḥ || 10.019.07 ||

Mandala : 10

Sukta : 19

Suktam :   7



आ नि॑वर्तन वर्तय॒ नि नि॑वर्तन वर्तय । भूम्या॒श्चत॑स्रः प्र॒दिश॒स्ताभ्य॑ एना॒ नि व॑र्तय ॥ १०.०१९.०८ ॥
ā nivartana vartaya ni nivartana vartaya | bhūmyāścatasraḥ pradiśastābhya enā ni vartaya || 10.019.08 ||

Mandala : 10

Sukta : 19

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In