Rig Veda

Mandala 190

Sukta 190


This overlay will guide you through the buttons:

संस्कृत्म
A English

ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत । ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ॥ १०.१९०.०१ ॥
ṛtaṃ ca satyaṃ cābhīddhāttapaso'dhyajāyata | tato rātryajāyata tataḥ samudro arṇavaḥ || 10.190.01 ||

Mandala : 10

Sukta : 190

Suktam :   1



स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत । अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥ १०.१९०.०२ ॥
samudrādarṇavādadhi saṃvatsaro ajāyata | ahorātrāṇi vidadhadviśvasya miṣato vaśī || 10.190.02 ||

Mandala : 10

Sukta : 190

Suktam :   2



सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् । दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ स्वः॑ ॥ १०.१९०.०३ ॥
sūryācandramasau dhātā yathāpūrvamakalpayat | divaṃ ca pṛthivīṃ cāntarikṣamatho svaḥ || 10.190.03 ||

Mandala : 10

Sukta : 190

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In