Rig Veda

Mandala 191

Sukta 191


This overlay will guide you through the buttons:

संस्कृत्म
A English

संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ । इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥ १०.१९१.०१ ॥
saṃsamidyuvase vṛṣannagne viśvānyarya ā | iळspade samidhyase sa no vasūnyā bhara || 10.191.01 ||

Mandala : 10

Sukta : 191

Suktam :   1



सं ग॑च्छध्वं॒ सं व॑दध्वं॒ सं वो॒ मनां॑सि जानताम् । दे॒वा भा॒गं यथा॒ पूर्वे॑ संजाना॒ना उ॒पास॑ते ॥ १०.१९१.०२ ॥
saṃ gacchadhvaṃ saṃ vadadhvaṃ saṃ vo manāṃsi jānatām | devā bhāgaṃ yathā pūrve saṃjānānā upāsate || 10.191.02 ||

Mandala : 10

Sukta : 191

Suktam :   2



स॒मा॒नो मन्त्रः॒ समि॑तिः समा॒नी स॑मा॒नं मनः॑ स॒ह चि॒त्तमे॑षाम् । स॒मा॒नं मन्त्र॑म॒भि म॑न्त्रये वः समा॒नेन॑ वो ह॒विषा॑ जुहोमि ॥ १०.१९१.०३ ॥
samāno mantraḥ samitiḥ samānī samānaṃ manaḥ saha cittameṣām | samānaṃ mantramabhi mantraye vaḥ samānena vo haviṣā juhomi || 10.191.03 ||

Mandala : 10

Sukta : 191

Suktam :   3



स॒मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः । स॒मा॒नम॑स्तु वो॒ मनो॒ यथा॑ वः॒ सुस॒हास॑ति ॥ १०.१९१.०४ ॥
samānī va ākūtiḥ samānā hṛdayāni vaḥ | samānamastu vo mano yathā vaḥ susahāsati || 10.191.04 ||

Mandala : 10

Sukta : 191

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In