Rig Veda

Mandala 2

Sukta 2


This overlay will guide you through the buttons:

संस्कृत्म
A English

पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँरृ॑तुपते यजे॒ह । ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वं होतॄ॑णाम॒स्याय॑जिष्ठः ॥ १०.००२.०१ ॥
piprīhi devāँ uśato yaviṣṭha vidvāँ ṛtūँrṛtupate yajeha | ye daivyā ṛtvijastebhiragne tvaṃ hotṝṇāmasyāyajiṣṭhaḥ || 10.002.01 ||

Mandala : 10

Sukta : 2

Suktam :   1



वेषि॑ हो॒त्रमु॒त पो॒त्रं जना॑नां मन्धा॒तासि॑ द्रविणो॒दा ऋ॒तावा॑ । स्वाहा॑ व॒यं कृ॒णवा॑मा ह॒वींषि॑ दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥ १०.००२.०२ ॥
veṣi hotramuta potraṃ janānāṃ mandhātāsi draviṇodā ṛtāvā | svāhā vayaṃ kṛṇavāmā havīṃṣi devo devānyajatvagnirarhan || 10.002.02 ||

Mandala : 10

Sukta : 2

Suktam :   2



आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ळ्हुम् । अ॒ग्निर्वि॒द्वान्स य॑जा॒त्सेदु॒ होता॒ सो अ॑ध्व॒रान्स ऋ॒तून्क॑ल्पयाति ॥ १०.००२.०३ ॥
ā devānāmapi panthāmaganma yacchaknavāma tadanu pravoळ्hum | agnirvidvānsa yajātsedu hotā so adhvarānsa ṛtūnkalpayāti || 10.002.03 ||

Mandala : 10

Sukta : 2

Suktam :   3



यद्वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषां॑ देवा॒ अवि॑दुष्टरासः । अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान्येभि॑र्दे॒वाँ ऋ॒तुभिः॑ क॒ल्पया॑ति ॥ १०.००२.०४ ॥
yadvo vayaṃ pramināma vratāni viduṣāṃ devā aviduṣṭarāsaḥ | agniṣṭadviśvamā pṛṇāti vidvānyebhirdevāँ ṛtubhiḥ kalpayāti || 10.002.04 ||

Mandala : 10

Sukta : 2

Suktam :   4



यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न य॒ज्ञस्य॑ मन्व॒ते मर्त्या॑सः । अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥ १०.००२.०५ ॥
yatpākatrā manasā dīnadakṣā na yajñasya manvate martyāsaḥ | agniṣṭaddhotā kratuvidvijānanyajiṣṭho devāँ ṛtuśo yajāti || 10.002.05 ||

Mandala : 10

Sukta : 2

Suktam :   5



विश्वे॑षां॒ ह्य॑ध्व॒राणा॒मनी॑कं चि॒त्रं के॒तुं जनि॑ता त्वा ज॒जान॑ । स आ य॑जस्व नृ॒वती॒रनु॒ क्षाः स्पा॒र्हा इषः॑ क्षु॒मती॑र्वि॒श्वज॑न्याः ॥ १०.००२.०६ ॥
viśveṣāṃ hyadhvarāṇāmanīkaṃ citraṃ ketuṃ janitā tvā jajāna | sa ā yajasva nṛvatīranu kṣāḥ spārhā iṣaḥ kṣumatīrviśvajanyāḥ || 10.002.06 ||

Mandala : 10

Sukta : 2

Suktam :   6



यं त्वा॒ द्यावा॑पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा॑ सु॒जनि॑मा ज॒जान॑ । पन्था॒मनु॑ प्रवि॒द्वान्पि॑तृ॒याणं॑ द्यु॒मद॑ग्ने समिधा॒नो वि भा॑हि ॥ १०.००२.०७ ॥
yaṃ tvā dyāvāpṛthivī yaṃ tvāpastvaṣṭā yaṃ tvā sujanimā jajāna | panthāmanu pravidvānpitṛyāṇaṃ dyumadagne samidhāno vi bhāhi || 10.002.07 ||

Mandala : 10

Sukta : 2

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In