Rig Veda

Mandala 20

Sukta 20


This overlay will guide you through the buttons:

संस्कृत्म
A English

भ॒द्रं नो॒ अपि॑ वातय॒ मनः॑ ॥ १०.०२०.०१ ॥
bhadraṃ no api vātaya manaḥ || 10.020.01 ||

Mandala : 10

Sukta : 20

Suktam :   1



अ॒ग्निमी॑ळे भु॒जां यवि॑ष्ठं शा॒सा मि॒त्रं दु॒र्धरी॑तुम् । यस्य॒ धर्म॒न्स्व१॒॑रेनीः॑ सप॒र्यन्ति॑ मा॒तुरूधः॑ ॥ १०.०२०.०२ ॥
agnimīळ्e bhujāṃ yaviṣṭhaṃ śāsā mitraṃ durdharītum | yasya dharmansva1renīḥ saparyanti māturūdhaḥ || 10.020.02 ||

Mandala : 10

Sukta : 20

Suktam :   2



यमा॒सा कृ॒पनी॑ळं भा॒साके॑तुं व॒र्धय॑न्ति । भ्राज॑ते॒ श्रेणि॑दन् ॥ १०.०२०.०३ ॥
yamāsā kṛpanīळṃ bhāsāketuṃ vardhayanti | bhrājate śreṇidan || 10.020.03 ||

Mandala : 10

Sukta : 20

Suktam :   3



अ॒र्यो वि॒शां गा॒तुरे॑ति॒ प्र यदान॑ड्दि॒वो अन्ता॑न् । क॒विर॒भ्रं दीद्या॑नः ॥ १०.०२०.०४ ॥
aryo viśāṃ gātureti pra yadānaḍdivo antān | kavirabhraṃ dīdyānaḥ || 10.020.04 ||

Mandala : 10

Sukta : 20

Suktam :   4



जु॒षद्ध॒व्या मानु॑षस्यो॒र्ध्वस्त॑स्था॒वृभ्वा॑ य॒ज्ञे । मि॒न्वन्सद्म॑ पु॒र ए॑ति ॥ १०.०२०.०५ ॥
juṣaddhavyā mānuṣasyordhvastasthāvṛbhvā yajñe | minvansadma pura eti || 10.020.05 ||

Mandala : 10

Sukta : 20

Suktam :   5



स हि क्षेमो॑ ह॒विर्य॒ज्ञः श्रु॒ष्टीद॑स्य गा॒तुरे॑ति । अ॒ग्निं दे॒वा वाशी॑मन्तम् ॥ १०.०२०.०६ ॥
sa hi kṣemo haviryajñaḥ śruṣṭīdasya gātureti | agniṃ devā vāśīmantam || 10.020.06 ||

Mandala : 10

Sukta : 20

Suktam :   6



य॒ज्ञा॒साहं॒ दुव॑ इषे॒ऽग्निं पूर्व॑स्य॒ शेव॑स्य । अद्रेः॑ सू॒नुमा॒युमा॑हुः ॥ १०.०२०.०७ ॥
yajñāsāhaṃ duva iṣe'gniṃ pūrvasya śevasya | adreḥ sūnumāyumāhuḥ || 10.020.07 ||

Mandala : 10

Sukta : 20

Suktam :   7



नरो॒ ये के चा॒स्मदा विश्वेत्ते वा॒म आ स्युः॑ । अ॒ग्निं ह॒विषा॒ वर्ध॑न्तः ॥ १०.०२०.०८ ॥
naro ye ke cāsmadā viśvette vāma ā syuḥ | agniṃ haviṣā vardhantaḥ || 10.020.08 ||

Mandala : 10

Sukta : 20

Suktam :   8



कृ॒ष्णः श्वे॒तो॑ऽरु॒षो यामो॑ अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् । हिर॑ण्यरूपं॒ जनि॑ता जजान ॥ १०.०२०.०९ ॥
kṛṣṇaḥ śveto'ruṣo yāmo asya bradhna ṛjra uta śoṇo yaśasvān | hiraṇyarūpaṃ janitā jajāna || 10.020.09 ||

Mandala : 10

Sukta : 20

Suktam :   9



ए॒वा ते॑ अग्ने विम॒दो म॑नी॒षामूर्जो॑ नपाद॒मृते॑भिः स॒जोषाः॑ । गिर॒ आ व॑क्षत्सुम॒तीरि॑या॒न इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ॥ १०.०२०.१० ॥
evā te agne vimado manīṣāmūrjo napādamṛtebhiḥ sajoṣāḥ | gira ā vakṣatsumatīriyāna iṣamūrjaṃ sukṣitiṃ viśvamābhāḥ || 10.020.10 ||

Mandala : 10

Sukta : 20

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In