Rig Veda

Mandala 21

Sukta 21


This overlay will guide you through the buttons:

संस्कृत्म
A English

आग्निं न स्ववृ॑क्तिभि॒र्होता॑रं त्वा वृणीमहे । य॒ज्ञाय॑ स्ती॒र्णब॑र्हिषे॒ वि वो॒ मदे॑ शी॒रं पा॑व॒कशो॑चिषं॒ विव॑क्षसे ॥ १०.०२१.०१ ॥
āgniṃ na svavṛktibhirhotāraṃ tvā vṛṇīmahe | yajñāya stīrṇabarhiṣe vi vo made śīraṃ pāvakaśociṣaṃ vivakṣase || 10.021.01 ||

Mandala : 10

Sukta : 21

Suktam :   1



त्वामु॒ ते स्वा॒भुवः॑ शु॒म्भन्त्यश्व॑राधसः । वेति॒ त्वामु॑प॒सेच॑नी॒ वि वो॒ मद॒ ऋजी॑तिरग्न॒ आहु॑ति॒र्विव॑क्षसे ॥ १०.०२१.०२ ॥
tvāmu te svābhuvaḥ śumbhantyaśvarādhasaḥ | veti tvāmupasecanī vi vo mada ṛjītiragna āhutirvivakṣase || 10.021.02 ||

Mandala : 10

Sukta : 21

Suktam :   2



त्वे ध॒र्माण॑ आसते जु॒हूभिः॑ सिञ्च॒तीरि॑व । कृ॒ष्णा रू॒पाण्यर्जु॑ना॒ वि वो॒ मदे॒ विश्वा॒ अधि॒ श्रियो॑ धिषे॒ विव॑क्षसे ॥ १०.०२१.०३ ॥
tve dharmāṇa āsate juhūbhiḥ siñcatīriva | kṛṣṇā rūpāṇyarjunā vi vo made viśvā adhi śriyo dhiṣe vivakṣase || 10.021.03 ||

Mandala : 10

Sukta : 21

Suktam :   3



यम॑ग्ने॒ मन्य॑से र॒यिं सह॑सावन्नमर्त्य । तमा नो॒ वाज॑सातये॒ वि वो॒ मदे॑ य॒ज्ञेषु॑ चि॒त्रमा भ॑रा॒ विव॑क्षसे ॥ १०.०२१.०४ ॥
yamagne manyase rayiṃ sahasāvannamartya | tamā no vājasātaye vi vo made yajñeṣu citramā bharā vivakṣase || 10.021.04 ||

Mandala : 10

Sukta : 21

Suktam :   4



अ॒ग्निर्जा॒तो अथ॑र्वणा वि॒दद्विश्वा॑नि॒ काव्या॑ । भुव॑द्दू॒तो वि॒वस्व॑तो॒ वि वो॒ मदे॑ प्रि॒यो य॒मस्य॒ काम्यो॒ विव॑क्षसे ॥ १०.०२१.०५ ॥
agnirjāto atharvaṇā vidadviśvāni kāvyā | bhuvaddūto vivasvato vi vo made priyo yamasya kāmyo vivakṣase || 10.021.05 ||

Mandala : 10

Sukta : 21

Suktam :   5



त्वां य॒ज्ञेष्वी॑ळ॒तेऽग्ने॑ प्रय॒त्य॑ध्व॒रे । त्वं वसू॑नि॒ काम्या॒ वि वो॒ मदे॒ विश्वा॑ दधासि दा॒शुषे॒ विव॑क्षसे ॥ १०.०२१.०६ ॥
tvāṃ yajñeṣvīळte'gne prayatyadhvare | tvaṃ vasūni kāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase || 10.021.06 ||

Mandala : 10

Sukta : 21

Suktam :   6



त्वां य॒ज्ञेष्वृ॒त्विजं॒ चारु॑मग्ने॒ नि षे॑दिरे । घृ॒तप्र॑तीकं॒ मनु॑षो॒ वि वो॒ मदे॑ शु॒क्रं चेति॑ष्ठम॒क्षभि॒र्विव॑क्षसे ॥ १०.०२१.०७ ॥
tvāṃ yajñeṣvṛtvijaṃ cārumagne ni ṣedire | ghṛtapratīkaṃ manuṣo vi vo made śukraṃ cetiṣṭhamakṣabhirvivakṣase || 10.021.07 ||

Mandala : 10

Sukta : 21

Suktam :   7



अग्ने॑ शु॒क्रेण॑ शो॒चिषो॒रु प्र॑थयसे बृ॒हत् । अ॒भि॒क्रन्द॑न्वृषायसे॒ वि वो॒ मदे॒ गर्भं॑ दधासि जा॒मिषु॒ विव॑क्षसे ॥ १०.०२१.०८ ॥
agne śukreṇa śociṣoru prathayase bṛhat | abhikrandanvṛṣāyase vi vo made garbhaṃ dadhāsi jāmiṣu vivakṣase || 10.021.08 ||

Mandala : 10

Sukta : 21

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In