Rig Veda

Mandala 22

Sukta 22


This overlay will guide you through the buttons:

संस्कृत्म
A English

कुह॑ श्रु॒त इन्द्रः॒ कस्मि॑न्न॒द्य जने॑ मि॒त्रो न श्रू॑यते । ऋषी॑णां वा॒ यः क्षये॒ गुहा॑ वा॒ चर्कृ॑षे गि॒रा ॥ १०.०२२.०१ ॥
kuha śruta indraḥ kasminnadya jane mitro na śrūyate | ṛṣīṇāṃ vā yaḥ kṣaye guhā vā carkṛṣe girā || 10.022.01 ||

Mandala : 10

Sukta : 22

Suktam :   1



इ॒ह श्रु॒त इन्द्रो॑ अ॒स्मे अ॒द्य स्तवे॑ व॒ज्र्यृची॑षमः । मि॒त्रो न यो जने॒ष्वा यश॑श्च॒क्रे असा॒म्या ॥ १०.०२२.०२ ॥
iha śruta indro asme adya stave vajryṛcīṣamaḥ | mitro na yo janeṣvā yaśaścakre asāmyā || 10.022.02 ||

Mandala : 10

Sukta : 22

Suktam :   2



म॒हो यस्पतिः॒ शव॑सो॒ असा॒म्या म॒हो नृ॒म्णस्य॑ तूतु॒जिः । भ॒र्ता वज्र॑स्य धृ॒ष्णोः पि॒ता पु॒त्रमि॑व प्रि॒यम् ॥ १०.०२२.०३ ॥
maho yaspatiḥ śavaso asāmyā maho nṛmṇasya tūtujiḥ | bhartā vajrasya dhṛṣṇoḥ pitā putramiva priyam || 10.022.03 ||

Mandala : 10

Sukta : 22

Suktam :   3



यु॒जा॒नो अश्वा॒ वात॑स्य॒ धुनी॑ दे॒वो दे॒वस्य॑ वज्रिवः । स्यन्ता॑ प॒था वि॒रुक्म॑ता सृजा॒नः स्तो॒ष्यध्व॑नः ॥ १०.०२२.०४ ॥
yujāno aśvā vātasya dhunī devo devasya vajrivaḥ | syantā pathā virukmatā sṛjānaḥ stoṣyadhvanaḥ || 10.022.04 ||

Mandala : 10

Sukta : 22

Suktam :   4



त्वं त्या चि॒द्वात॒स्याश्वागा॑ ऋ॒ज्रा त्मना॒ वह॑ध्यै । ययो॑र्दे॒वो न मर्त्यो॑ य॒न्ता नकि॑र्वि॒दाय्यः॑ ॥ १०.०२२.०५ ॥
tvaṃ tyā cidvātasyāśvāgā ṛjrā tmanā vahadhyai | yayordevo na martyo yantā nakirvidāyyaḥ || 10.022.05 ||

Mandala : 10

Sukta : 22

Suktam :   5



अध॒ ग्मन्तो॒शना॑ पृच्छते वां॒ कद॑र्था न॒ आ गृ॒हम् । आ ज॑ग्मथुः परा॒काद्दि॒वश्च॒ ग्मश्च॒ मर्त्य॑म् ॥ १०.०२२.०६ ॥
adha gmantośanā pṛcchate vāṃ kadarthā na ā gṛham | ā jagmathuḥ parākāddivaśca gmaśca martyam || 10.022.06 ||

Mandala : 10

Sukta : 22

Suktam :   6



आ न॑ इन्द्र पृक्षसे॒ऽस्माकं॒ ब्रह्मोद्य॑तम् । तत्त्वा॑ याचाम॒हेऽवः॒ शुष्णं॒ यद्धन्नमा॑नुषम् ॥ १०.०२२.०७ ॥
ā na indra pṛkṣase'smākaṃ brahmodyatam | tattvā yācāmahe'vaḥ śuṣṇaṃ yaddhannamānuṣam || 10.022.07 ||

Mandala : 10

Sukta : 22

Suktam :   7



अ॒क॒र्मा दस्यु॑र॒भि नो॑ अम॒न्तुर॒न्यव्र॑तो॒ अमा॑नुषः । त्वं तस्या॑मित्रह॒न्वध॑र्दा॒सस्य॑ दम्भय ॥ १०.०२२.०८ ॥
akarmā dasyurabhi no amanturanyavrato amānuṣaḥ | tvaṃ tasyāmitrahanvadhardāsasya dambhaya || 10.022.08 ||

Mandala : 10

Sukta : 22

Suktam :   8



त्वं न॑ इन्द्र शूर॒ शूरै॑रु॒त त्वोता॑सो ब॒र्हणा॑ । पु॒रु॒त्रा ते॒ वि पू॒र्तयो॒ नव॑न्त क्षो॒णयो॑ यथा ॥ १०.०२२.०९ ॥
tvaṃ na indra śūra śūrairuta tvotāso barhaṇā | purutrā te vi pūrtayo navanta kṣoṇayo yathā || 10.022.09 ||

Mandala : 10

Sukta : 22

Suktam :   9



त्वं तान्वृ॑त्र॒हत्ये॑ चोदयो॒ नॄन्का॑र्पा॒णे शू॑र वज्रिवः । गुहा॒ यदी॑ कवी॒नां वि॒शां नक्ष॑त्रशवसाम् ॥ १०.०२२.१० ॥
tvaṃ tānvṛtrahatye codayo nṝnkārpāṇe śūra vajrivaḥ | guhā yadī kavīnāṃ viśāṃ nakṣatraśavasām || 10.022.10 ||

Mandala : 10

Sukta : 22

Suktam :   10



म॒क्षू ता त॑ इन्द्र दा॒नाप्न॑स आक्षा॒णे शू॑र वज्रिवः । यद्ध॒ शुष्ण॑स्य द॒म्भयो॑ जा॒तं विश्वं॑ स॒याव॑भिः ॥ १०.०२२.११ ॥
makṣū tā ta indra dānāpnasa ākṣāṇe śūra vajrivaḥ | yaddha śuṣṇasya dambhayo jātaṃ viśvaṃ sayāvabhiḥ || 10.022.11 ||

Mandala : 10

Sukta : 22

Suktam :   11



माकु॒ध्र्य॑गिन्द्र शूर॒ वस्वी॑र॒स्मे भू॑वन्न॒भिष्ट॑यः । व॒यंव॑यं त आसां सु॒म्ने स्या॑म वज्रिवः ॥ १०.०२२.१२ ॥
mākudhryagindra śūra vasvīrasme bhūvannabhiṣṭayaḥ | vayaṃvayaṃ ta āsāṃ sumne syāma vajrivaḥ || 10.022.12 ||

Mandala : 10

Sukta : 22

Suktam :   12



अ॒स्मे ता त॑ इन्द्र सन्तु स॒त्याहिं॑सन्तीरुप॒स्पृशः॑ । वि॒द्याम॒ यासां॒ भुजो॑ धेनू॒नां न व॑ज्रिवः ॥ १०.०२२.१३ ॥
asme tā ta indra santu satyāhiṃsantīrupaspṛśaḥ | vidyāma yāsāṃ bhujo dhenūnāṃ na vajrivaḥ || 10.022.13 ||

Mandala : 10

Sukta : 22

Suktam :   13



अ॒ह॒स्ता यद॒पदी॒ वर्ध॑त॒ क्षाः शची॑भिर्वे॒द्याना॑म् । शुष्णं॒ परि॑ प्रदक्षि॒णिद्वि॒श्वाय॑वे॒ नि शि॑श्नथः ॥ १०.०२२.१४ ॥
ahastā yadapadī vardhata kṣāḥ śacībhirvedyānām | śuṣṇaṃ pari pradakṣiṇidviśvāyave ni śiśnathaḥ || 10.022.14 ||

Mandala : 10

Sukta : 22

Suktam :   14



पिबा॑पि॒बेदि॑न्द्र शूर॒ सोमं॒ मा रि॑षण्यो वसवान॒ वसुः॒ सन् । उ॒त त्रा॑यस्व गृण॒तो म॒घोनो॑ म॒हश्च॑ रा॒यो रे॒वत॑स्कृधी नः ॥ १०.०२२.१५ ॥
pibāpibedindra śūra somaṃ mā riṣaṇyo vasavāna vasuḥ san | uta trāyasva gṛṇato maghono mahaśca rāyo revataskṛdhī naḥ || 10.022.15 ||

Mandala : 10

Sukta : 22

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In