Rig Veda

Mandala 23

Sukta 23


This overlay will guide you through the buttons:

संस्कृत्म
A English

यजा॑मह॒ इन्द्रं॒ वज्र॑दक्षिणं॒ हरी॑णां र॒थ्यं१॒॑ विव्र॑तानाम् । प्र श्मश्रु॒ दोधु॑वदू॒र्ध्वथा॑ भू॒द्वि सेना॑भि॒र्दय॑मानो॒ वि राध॑सा ॥ १०.०२३.०१ ॥
yajāmaha indraṃ vajradakṣiṇaṃ harīṇāṃ rathyaṃ1 vivratānām | pra śmaśru dodhuvadūrdhvathā bhūdvi senābhirdayamāno vi rādhasā || 10.023.01 ||

Mandala : 10

Sukta : 23

Suktam :   1



हरी॒ न्व॑स्य॒ या वने॑ वि॒दे वस्विन्द्रो॑ म॒घैर्म॒घवा॑ वृत्र॒हा भु॑वत् । ऋ॒भुर्वाज॑ ऋभु॒क्षाः प॑त्यते॒ शवोऽव॑ क्ष्णौमि॒ दास॑स्य॒ नाम॑ चित् ॥ १०.०२३.०२ ॥
harī nvasya yā vane vide vasvindro maghairmaghavā vṛtrahā bhuvat | ṛbhurvāja ṛbhukṣāḥ patyate śavo'va kṣṇaumi dāsasya nāma cit || 10.023.02 ||

Mandala : 10

Sukta : 23

Suktam :   2



य॒दा वज्रं॒ हिर॑ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभिः॑ । आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इन्द्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पतिः॑ ॥ १०.०२३.०३ ॥
yadā vajraṃ hiraṇyamidathā rathaṃ harī yamasya vahato vi sūribhiḥ | ā tiṣṭhati maghavā sanaśruta indro vājasya dīrghaśravasaspatiḥ || 10.023.03 ||

Mandala : 10

Sukta : 23

Suktam :   3



सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒३॒॑ स्वा सचा॒ँ इन्द्रः॒ श्मश्रू॑णि॒ हरि॑ता॒भि प्रु॑ष्णुते । अव॑ वेति सु॒क्षयं॑ सु॒ते मधूदिद्धू॑नोति॒ वातो॒ यथा॒ वन॑म् ॥ १०.०२३.०४ ॥
so cinnu vṛṣṭiryūthyā3 svā sacāँ indraḥ śmaśrūṇi haritābhi pruṣṇute | ava veti sukṣayaṃ sute madhūdiddhūnoti vāto yathā vanam || 10.023.04 ||

Mandala : 10

Sukta : 23

Suktam :   4



यो वा॒चा विवा॑चो मृ॒ध्रवा॑चः पु॒रू स॒हस्राशि॑वा ज॒घान॑ । तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शवः॑ ॥ १०.०२३.०५ ॥
yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna | tattadidasya pauṃsyaṃ gṛṇīmasi piteva yastaviṣīṃ vāvṛdhe śavaḥ || 10.023.05 ||

Mandala : 10

Sukta : 23

Suktam :   5



स्तोमं॑ त इन्द्र विम॒दा अ॑जीजन॒न्नपू॑र्व्यं पुरु॒तमं॑ सु॒दान॑वे । वि॒द्मा ह्य॑स्य॒ भोज॑नमि॒नस्य॒ यदा प॒शुं न गो॒पाः क॑रामहे ॥ १०.०२३.०६ ॥
stomaṃ ta indra vimadā ajījanannapūrvyaṃ purutamaṃ sudānave | vidmā hyasya bhojanaminasya yadā paśuṃ na gopāḥ karāmahe || 10.023.06 ||

Mandala : 10

Sukta : 23

Suktam :   6



माकि॑र्न ए॒ना स॒ख्या वि यौ॑षु॒स्तव॑ चेन्द्र विम॒दस्य॑ च॒ ऋषेः॑ । वि॒द्मा हि ते॒ प्रम॑तिं देव जामि॒वद॒स्मे ते॑ सन्तु स॒ख्या शि॒वानि॑ ॥ १०.०२३.०७ ॥
mākirna enā sakhyā vi yauṣustava cendra vimadasya ca ṛṣeḥ | vidmā hi te pramatiṃ deva jāmivadasme te santu sakhyā śivāni || 10.023.07 ||

Mandala : 10

Sukta : 23

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In