Rig Veda

Mandala 24

Sukta 24


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्र॒ सोम॑मि॒मं पि॑ब॒ मधु॑मन्तं च॒मू सु॒तम् । अ॒स्मे र॒यिं नि धा॑रय॒ वि वो॒ मदे॑ सह॒स्रिणं॑ पुरूवसो॒ विव॑क्षसे ॥ १०.०२४.०१ ॥
indra somamimaṃ piba madhumantaṃ camū sutam | asme rayiṃ ni dhāraya vi vo made sahasriṇaṃ purūvaso vivakṣase || 10.024.01 ||

Mandala : 10

Sukta : 24

Suktam :   1



त्वां य॒ज्ञेभि॑रु॒क्थैरुप॑ ह॒व्येभि॑रीमहे । शची॑पते शचीनां॒ वि वो॒ मदे॒ श्रेष्ठं॑ नो धेहि॒ वार्यं॒ विव॑क्षसे ॥ १०.०२४.०२ ॥
tvāṃ yajñebhirukthairupa havyebhirīmahe | śacīpate śacīnāṃ vi vo made śreṣṭhaṃ no dhehi vāryaṃ vivakṣase || 10.024.02 ||

Mandala : 10

Sukta : 24

Suktam :   2



यस्पति॒र्वार्या॑णा॒मसि॑ र॒ध्रस्य॑ चोदि॒ता । इन्द्र॑ स्तोतॄ॒णाम॑वि॒ता वि वो॒ मदे॑ द्वि॒षो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ॥ १०.०२४.०३ ॥
yaspatirvāryāṇāmasi radhrasya coditā | indra stotṝṇāmavitā vi vo made dviṣo naḥ pāhyaṃhaso vivakṣase || 10.024.03 ||

Mandala : 10

Sukta : 24

Suktam :   3



यु॒वं श॑क्रा माया॒विना॑ समी॒ची निर॑मन्थतम् । वि॒म॒देन॒ यदी॑ळि॒ता नास॑त्या नि॒रम॑न्थतम् ॥ १०.०२४.०४ ॥
yuvaṃ śakrā māyāvinā samīcī niramanthatam | vimadena yadīळ्itā nāsatyā niramanthatam || 10.024.04 ||

Mandala : 10

Sukta : 24

Suktam :   4



विश्वे॑ दे॒वा अ॑कृपन्त समी॒च्योर्नि॒ष्पत॑न्त्योः । नास॑त्यावब्रुवन्दे॒वाः पुन॒रा व॑हता॒दिति॑ ॥ १०.०२४.०५ ॥
viśve devā akṛpanta samīcyorniṣpatantyoḥ | nāsatyāvabruvandevāḥ punarā vahatāditi || 10.024.05 ||

Mandala : 10

Sukta : 24

Suktam :   5



मधु॑मन्मे प॒राय॑णं॒ मधु॑म॒त्पुन॒राय॑नम् । ता नो॑ देवा दे॒वत॑या यु॒वं मधु॑मतस्कृतम् ॥ १०.०२४.०६ ॥
madhumanme parāyaṇaṃ madhumatpunarāyanam | tā no devā devatayā yuvaṃ madhumataskṛtam || 10.024.06 ||

Mandala : 10

Sukta : 24

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In