भ॒द्रं नो॒ अपि॑ वातय॒ मनो॒ दक्ष॑मु॒त क्रतु॑म् । अधा॑ ते स॒ख्ये अन्ध॑सो॒ वि वो॒ मदे॒ रण॒न्गावो॒ न यव॑से॒ विव॑क्षसे ॥ १०.०२५.०१ ॥
bhadraṃ no api vātaya mano dakṣamuta kratum | adhā te sakhye andhaso vi vo made raṇangāvo na yavase vivakṣase || 10.025.01 ||
हृ॒दि॒स्पृश॑स्त आसते॒ विश्वे॑षु सोम॒ धाम॑सु । अधा॒ कामा॑ इ॒मे मम॒ वि वो॒ मदे॒ वि ति॑ष्ठन्ते वसू॒यवो॒ विव॑क्षसे ॥ १०.०२५.०२ ॥
hṛdispṛśasta āsate viśveṣu soma dhāmasu | adhā kāmā ime mama vi vo made vi tiṣṭhante vasūyavo vivakṣase || 10.025.02 ||
उ॒त व्र॒तानि॑ सोम ते॒ प्राहं मि॑नामि पा॒क्या॑ । अधा॑ पि॒तेव॑ सू॒नवे॒ वि वो॒ मदे॑ मृ॒ळा नो॑ अ॒भि चि॑द्व॒धाद्विव॑क्षसे ॥ १०.०२५.०३ ॥
uta vratāni soma te prāhaṃ mināmi pākyā | adhā piteva sūnave vi vo made mṛळ्ā no abhi cidvadhādvivakṣase || 10.025.03 ||
समु॒ प्र य॑न्ति धी॒तयः॒ सर्गा॑सोऽव॒ताँ इ॑व । क्रतुं॑ नः सोम जी॒वसे॒ वि वो॒ मदे॑ धा॒रया॑ चम॒साँ इ॑व॒ विव॑क्षसे ॥ १०.०२५.०४ ॥
samu pra yanti dhītayaḥ sargāso'vatāँ iva | kratuṃ naḥ soma jīvase vi vo made dhārayā camasāँ iva vivakṣase || 10.025.04 ||
तव॒ त्ये सो॑म॒ शक्ति॑भि॒र्निका॑मासो॒ व्यृ॑ण्विरे । गृत्स॑स्य॒ धीरा॑स्त॒वसो॒ वि वो॒ मदे॑ व्र॒जं गोम॑न्तम॒श्विनं॒ विव॑क्षसे ॥ १०.०२५.०५ ॥
tava tye soma śaktibhirnikāmāso vyṛṇvire | gṛtsasya dhīrāstavaso vi vo made vrajaṃ gomantamaśvinaṃ vivakṣase || 10.025.05 ||
प॒शुं नः॑ सोम रक्षसि पुरु॒त्रा विष्ठि॑तं॒ जग॑त् । स॒माकृ॑णोषि जी॒वसे॒ वि वो॒ मदे॒ विश्वा॑ स॒म्पश्य॒न्भुव॑ना॒ विव॑क्षसे ॥ १०.०२५.०६ ॥
paśuṃ naḥ soma rakṣasi purutrā viṣṭhitaṃ jagat | samākṛṇoṣi jīvase vi vo made viśvā sampaśyanbhuvanā vivakṣase || 10.025.06 ||
त्वं नः॑ सोम वि॒श्वतो॑ गो॒पा अदा॑भ्यो भव । सेध॑ राज॒न्नप॒ स्रिधो॒ वि वो॒ मदे॒ मा नो॑ दुः॒शंस॑ ईशता॒ विव॑क्षसे ॥ १०.०२५.०७ ॥
tvaṃ naḥ soma viśvato gopā adābhyo bhava | sedha rājannapa sridho vi vo made mā no duḥśaṃsa īśatā vivakṣase || 10.025.07 ||
त्वं नः॑ सोम सु॒क्रतु॑र्वयो॒धेया॑य जागृहि । क्षे॒त्र॒वित्त॑रो॒ मनु॑षो॒ वि वो॒ मदे॑ द्रु॒हो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ॥ १०.०२५.०८ ॥
tvaṃ naḥ soma sukraturvayodheyāya jāgṛhi | kṣetravittaro manuṣo vi vo made druho naḥ pāhyaṃhaso vivakṣase || 10.025.08 ||
त्वं नो॑ वृत्रहन्त॒मेन्द्र॑स्येन्दो शि॒वः सखा॑ । यत्सीं॒ हव॑न्ते समि॒थे वि वो॒ मदे॒ युध्य॑मानास्तो॒कसा॑तौ॒ विव॑क्षसे ॥ १०.०२५.०९ ॥
tvaṃ no vṛtrahantamendrasyendo śivaḥ sakhā | yatsīṃ havante samithe vi vo made yudhyamānāstokasātau vivakṣase || 10.025.09 ||
अ॒यं घ॒ स तु॒रो मद॒ इन्द्र॑स्य वर्धत प्रि॒यः । अ॒यं क॒क्षीव॑तो म॒हो वि वो॒ मदे॑ म॒तिं विप्र॑स्य वर्धय॒द्विव॑क्षसे ॥ १०.०२५.१० ॥
ayaṃ gha sa turo mada indrasya vardhata priyaḥ | ayaṃ kakṣīvato maho vi vo made matiṃ viprasya vardhayadvivakṣase || 10.025.10 ||
अ॒यं विप्रा॑य दा॒शुषे॒ वाजा॑ँ इयर्ति॒ गोम॑तः । अ॒यं स॒प्तभ्य॒ आ वरं॒ वि वो॒ मदे॒ प्रान्धं श्रो॒णं च॑ तारिष॒द्विव॑क्षसे ॥ १०.०२५.११ ॥
ayaṃ viprāya dāśuṣe vājāँ iyarti gomataḥ | ayaṃ saptabhya ā varaṃ vi vo made prāndhaṃ śroṇaṃ ca tāriṣadvivakṣase || 10.025.11 ||